| RAdhy, 1, 305.2 |
| puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet // | Kontext |
| RArṇ, 12, 366.1 |
| lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ / | Kontext |
| RCint, 7, 20.1 |
| uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru / | Kontext |
| RCint, 8, 143.1 |
| tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / | Kontext |
| RMañj, 4, 3.2 |
| ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Kontext |
| RMañj, 4, 6.2 |
| ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam // | Kontext |
| RRĂ…, V.kh., 14, 6.2 |
| gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // | Kontext |
| RRS, 9, 33.1 |
| sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / | Kontext |