| ÅK, 1, 26, 151.2 |
| mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet // | Kontext |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Kontext |
| RCūM, 5, 19.1 |
| tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / | Kontext |
| RCūM, 5, 35.2 |
| pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam // | Kontext |
| RCūM, 5, 36.1 |
| pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam / | Kontext |
| RCūM, 5, 69.2 |
| pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // | Kontext |
| RCūM, 5, 73.1 |
| adhaḥśikhena pūrvoktapidhānena pidhāya ca / | Kontext |
| RCūM, 5, 75.2 |
| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Kontext |
| RCūM, 5, 99.1 |
| mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam / | Kontext |
| RKDh, 1, 1, 128.2 |
| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Kontext |
| RKDh, 1, 1, 153.2 |
| vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet // | Kontext |
| RPSudh, 1, 63.1 |
| pidhānena yathā samyak mudritaṃ mṛtsnayā khalu / | Kontext |
| RPSudh, 1, 127.2 |
| pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // | Kontext |
| RPSudh, 10, 38.2 |
| upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam // | Kontext |
| RPSudh, 2, 61.2 |
| pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // | Kontext |
| RPSudh, 2, 86.2 |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext |
| RPSudh, 3, 24.2 |
| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext |
| RRS, 10, 5.1 |
| mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam / | Kontext |
| RRS, 9, 76.2 |
| svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / | Kontext |
| ŚdhSaṃh, 2, 12, 26.1 |
| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext |