| ÅK, 1, 26, 176.2 |
| mañjūṣākāramūṣā yā nimnatāyāmavistarā // | Context |
| ÅK, 1, 26, 213.1 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Context |
| ÅK, 1, 26, 223.2 |
| nimnavistarataḥ kuṇḍe dvihaste caturaśrake // | Context |
| BhPr, 2, 3, 25.1 |
| sapādahastamānena kuṇḍe nimne tathāyate / | Context |
| RCūM, 14, 200.2 |
| sārdhahastapravistāre nimne garte sugarttake // | Context |
| RCūM, 15, 12.2 |
| śatayojananimne'sau nyapatatkūpake khalu // | Context |
| RCūM, 5, 6.2 |
| vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // | Context |
| RCūM, 5, 9.2 |
| caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // | Context |
| RCūM, 5, 10.2 |
| lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ // | Context |
| RCūM, 5, 18.2 |
| caturaṅgulavistāranimnayā dṛḍhabaddhayā // | Context |
| RCūM, 5, 20.2 |
| sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // | Context |
| RCūM, 5, 138.2 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā // | Context |
| RCūM, 5, 148.1 |
| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Context |
| RHT, 5, 9.1 |
| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Context |
| RKDh, 1, 1, 11.2 |
| caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ // | Context |
| RKDh, 1, 1, 18.1 |
| lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ / | Context |
| RKDh, 1, 1, 37.2 |
| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Context |
| RKDh, 1, 1, 194.1 |
| mañjūṣākāramūṣā yā nimnatākāravistarā / | Context |
| RPSudh, 1, 38.2 |
| vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam // | Context |
| RPSudh, 1, 122.2 |
| anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // | Context |
| RPSudh, 10, 38.1 |
| vitastipramitā nimnā prādeśapramitā tathā / | Context |
| RPSudh, 4, 85.2 |
| caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Context |
| RRS, 10, 41.1 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Context |
| RRS, 10, 43.1 |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Context |
| RRS, 10, 51.1 |
| nimnavistarataḥ kuṇḍe dvihaste caturasrake / | Context |
| RRS, 9, 81.1 |
| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Context |
| RRS, 9, 83.2 |
| caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // | Context |