Texts

Help (in German)
Texts:
Bibliography
Chapters:
Analysis:
Headlines:
atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ / (1.1)
samālocya samāsena somadevena sāmpratam // (1.2)
svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / (2.1)
yantryate pārado yasmāttasmādyantramiti smṛtam // (2.2)
dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / (3.1)
mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (3.2)
tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / (4.1)
baddhvā tu svedayedetaddolāyantramiti smṛtam // (4.2)
sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / (5.1)
pidhāya pacyate yatra svedanīyantramucyate // (5.2)
aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam / (6.1)
caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // (6.2)
adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / (7.1)
ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // (7.2)
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (8.1)
liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / (8.2)
cullyām āropayed etat pātanāyantramucyate // (8.3)
athordhvabhājane liptasthāpitasya jale sudhīḥ / (9.1)
dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // (9.2)
jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / (10.1)
tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // (10.2)
laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / (11.1)
pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // (11.2)
svedanato mardanataḥ kacchapayantrasthito raso jarati / (12.1)
agnibalenaiva tato garbhe dravanti sarvasattvāni // (12.2)
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / (13.1)
yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // (13.2)
bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / (14.1)
kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // (14.2)
nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / (15.1)
yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // (15.2)
agninā tāpito nālāttoye tasminpatatyadhaḥ / (16.1)
yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi / (16.2)
jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // (16.3)
lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / (17.1)
īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // (17.2)
mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / (18.1)
toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // (18.2)
rasonakarasaṃ bhadre yatnato vastragālitam / (19.1)
dāpayetpracuraṃ yatnādāplāvya rasagandhakau // (19.2)
sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / (20.1)
saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // (20.2)
sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / (21.1)
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // (21.2)
evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet / (22.1)
taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // (22.2)
na tatra kṣīyate sūto na ca gacchati kutracit / (23.1)
anena ca krameṇaiva kuryādgandhakajāraṇam // (23.2)
yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / (24.1)
cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // (24.2)
tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / (25.1)
yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // (25.2)
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / (26.1)
somānalam idaṃ proktaṃ jārayedgaganādikam // (26.2)
garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam / (27.1)
caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām // (27.2)
mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / (28.1)
loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ // (28.2)
suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ / (29.1)
mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // (29.2)
karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / (30.1)
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // (30.2)
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (31.1)
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // (31.2)
pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ / (32.1)
haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // (32.2)
sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / (33.1)
śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // (33.2)
bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / (34.1)
tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // (34.2)
bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / (35.1)
cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / (35.2)
etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // (35.3)
pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / (36.1)
pacyate rasagolādyaṃ vālukāyantram īritam // (36.2)
evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam // (37.0)
antaḥkṛtarasālepatāmrapātramukhasya ca / (38.1)
liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // (38.2)
tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / (39.1)
evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // (39.2)
lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / (40.1)
niruddhaṃ vipacetprāgvan nālikāyantram īritam // (40.2)
vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / (41.1)
dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // (41.2)
śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / (42.1)
paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // (42.2)
ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam / (43.1)
dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // (43.2)
yatra lohamaye pātre pārśvayorvalayadvayam / (44.1)
tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam // (44.2)
pūrvapātropari nyasya svalpapātre parikṣipet / (45.1)
rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // (45.2)
dviyāmaṃ svedayedeva rasotthāpanahetave / (46.1)
etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam / (46.2)
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // (46.3)
kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / (47.1)
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // (47.2)
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / (48.1)
adhastādrasakumbhasya jvālayettīvrapāvakam // (48.2)
itarasminghaṭe toyaṃ prakṣipetsvādu śītalam / (49.1)
tiryakpātanam etaddhi vārttikair abhidhīyate // (49.2)
caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / (50.1)
etaddhi pālikāyantraṃ balijāraṇahetave // (50.2)
catuṣprasthajalādhāraś caturaṅgulikānanaḥ / (51.1)
ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // (51.2)
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / (52.1)
vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // (52.2)
gartasya paritaḥ kuryātpālikām aṅgulocchrayām / (53.1)
garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // (53.2)
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / (54.1)
mallapālikayormadhye mṛdā samyaṅ nirudhya ca // (54.2)
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / (55.1)
iṣṭikāyantram etat syād gandhakaṃ tena jārayet // (55.2)
sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca / (56.1)
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / (56.2)
etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // (56.3)
yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / (57.1)
yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // (57.2)
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / (58.1)
gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // (58.2)
tataś cācchādayet samyag gostanākāramūṣayā / (59.1)
samyak toyamṛdā ruddhvā samyagatrocyamānayā // (59.2)
lehavat kṛtababbūlakvāthena parimarditam / (60.1)
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (60.2)
iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu // (60.3)
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / (61.1)
vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // (61.2)
etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / (62.1)
vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // (62.2)
nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ / (63.1)
vetti śrīsomadevaśca nāparaḥ pṛthivītale // (63.2)
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / (64.1)
nābhiyantramidaṃ proktaṃ nandinā sarvavedinā / (64.2)
anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // (64.3)
mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām / (65.1)
cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / (65.2)
sūtendrarandhanārthaṃ hi rasavidbhir udīritam // (65.3)
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / (66.1)
pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // (66.2)
vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / (67.1)
kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // (67.2)
tiryaglohaśalākāśca tanvīstiryag vinikṣipet / (68.1)
tanūni svarṇapattrāṇi tāsāmupari vinyaset // (68.2)
pattrādho nikṣiped vakṣyamāṇam ihaiva hi / (69.1)
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // (69.2)
mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / (70.1)
tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // (70.2)
rasaścarati vegena drutaṃ garbhe dravanti ca / (71.1)
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // (71.2)
dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam / (72.1)
tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // (72.2)
dhūpayecca yathāyogyairanyairuparasairapi / (73.1)
dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // (73.2)
sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (74.1)
tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // (74.2)
adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / (75.1)
svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // (75.2)
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / (76.1)
svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / (76.2)
adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // (76.3)
khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / (77.1)
ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // (77.2)
caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā / (78.1)
viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā / (78.2)
khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // (78.3)
khallayantraṃ tridhā proktaṃ rasādisukhamardane // (79.0)
nirudgārau sumasṛṇau kāryau putrikayā yutau // (80.0)
utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / (81.1)
pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // (81.2)
asminpañcapalaḥ sūto mardanīyo viśuddhaye / (82.1)
tattadaucityayogena khalleṣvanyeṣu yojayet // (82.2)
dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ / (83.1)
caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // (83.2)
mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari / (84.1)
ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ // (84.2)
lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ / (85.1)
mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // (85.2)
kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / (86.1)
tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // (86.2)
tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / (87.1)
pradravatyativegena sveditā nātra saṃśayaḥ / (87.2)
kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // (87.3)

0 secs.