| ÅK, 1, 25, 8.2 | 
	| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // | Context | 
	| ÅK, 1, 25, 13.2 | 
	| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Context | 
	| ÅK, 1, 25, 30.2 | 
	| lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // | Context | 
	| ÅK, 1, 25, 31.2 | 
	| evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // | Context | 
	| ÅK, 1, 25, 94.1 | 
	| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / | Context | 
	| ÅK, 1, 25, 111.1 | 
	| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / | Context | 
	| ÅK, 2, 1, 209.1 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context | 
	| BhPr, 1, 8, 1.1 | 
	| svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca / | Context | 
	| BhPr, 1, 8, 17.2 | 
	| rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham // | Context | 
	| BhPr, 1, 8, 18.2 | 
	| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Context | 
	| BhPr, 1, 8, 19.2 | 
	| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Context | 
	| BhPr, 1, 8, 20.1 | 
	| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram / | Context | 
	| BhPr, 1, 8, 63.2 | 
	| na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam // | Context | 
	| BhPr, 2, 3, 44.2 | 
	| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Context | 
	| BhPr, 2, 3, 47.1 | 
	| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Context | 
	| BhPr, 2, 3, 114.1 | 
	| na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ / | Context | 
	| KaiNigh, 2, 8.2 | 
	| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram // | Context | 
	| MPālNigh, 4, 5.1 | 
	| rūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam / | Context | 
	| MPālNigh, 4, 5.2 | 
	| rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam // | Context | 
	| RAdhy, 1, 160.2 | 
	| rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // | Context | 
	| RAdhy, 1, 260.2 | 
	| kāntalohe tathā rūpye vaṅge nāge tathaiva ca // | Context | 
	| RAdhy, 1, 271.1 | 
	| rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate / | Context | 
	| RAdhy, 1, 332.2 | 
	| rūpyasya ca catuḥṣaṣṭirgālyā gadyāṇakāstathā // | Context | 
	| RAdhy, 1, 345.1 | 
	| śuddharūpyasya patrāṇi amunā dravarūpiṇā / | Context | 
	| RAdhy, 1, 347.1 | 
	| bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa / | Context | 
	| RAdhy, 1, 366.1 | 
	| śuddharūpyasya patrāṇi sūte cānena lepayet / | Context | 
	| RAdhy, 1, 367.1 | 
	| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Context | 
	| RAdhy, 1, 373.2 | 
	| gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // | Context | 
	| RAdhy, 1, 400.1 | 
	| tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / | Context | 
	| RAdhy, 1, 401.1 | 
	| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam / | Context | 
	| RAdhy, 1, 401.2 | 
	| ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ // | Context | 
	| RAdhy, 1, 434.1 | 
	| śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / | Context | 
	| RAdhy, 1, 436.2 | 
	| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam // | Context | 
	| RAdhy, 1, 453.2 | 
	| rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam // | Context | 
	| RAdhy, 1, 465.2 | 
	| śuddharūpyasya catvāro vallaiko hemarājikāḥ // | Context | 
	| RArṇ, 15, 11.1 | 
	| kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / | Context | 
	| RCint, 3, 82.1 | 
	| rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ / | Context | 
	| RCint, 3, 153.2 | 
	| tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // | Context | 
	| RCint, 3, 169.1 | 
	| aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam / | Context | 
	| RCint, 6, 65.1 | 
	| madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet / | Context | 
	| RCint, 6, 65.2 | 
	| ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / | Context | 
	| RCint, 6, 71.3 | 
	| gāṅgeyaṃ cātha rūpyaṃ ajarākāri mehāpahāri / | Context | 
	| RCint, 8, 221.1 | 
	| rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate / | Context | 
	| RCūM, 10, 87.1 | 
	| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Context | 
	| RCūM, 10, 97.1 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context | 
	| RCūM, 10, 98.2 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Context | 
	| RCūM, 14, 12.1 | 
	| svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate / | Context | 
	| RCūM, 14, 28.1 | 
	| himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat / | Context | 
	| RCūM, 14, 29.1 | 
	| śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / | Context | 
	| RCūM, 14, 32.2 | 
	| tatra rūpyaṃ vinikṣipya samasīsasamanvitam // | Context | 
	| RCūM, 14, 33.2 | 
	| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Context | 
	| RCūM, 14, 38.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Context | 
	| RCūM, 14, 122.1 | 
	| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Context | 
	| RCūM, 14, 191.1 | 
	| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Context | 
	| RCūM, 4, 11.1 | 
	| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Context | 
	| RCūM, 4, 15.2 | 
	| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Context | 
	| RCūM, 4, 33.1 | 
	| rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget / | Context | 
	| RCūM, 4, 33.1 | 
	| rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget / | Context | 
	| RCūM, 4, 34.1 | 
	| evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi / | Context | 
	| RCūM, 4, 73.2 | 
	| bhāgādrūpyādike kṣepamanuvarṇasuvarṇake // | Context | 
	| RCūM, 4, 94.2 | 
	| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // | Context | 
	| RCūM, 4, 111.2 | 
	| svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ // | Context | 
	| RPSudh, 1, 146.2 | 
	| drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān // | Context | 
	| RPSudh, 2, 80.1 | 
	| aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet / | Context | 
	| RPSudh, 4, 7.1 | 
	| rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate / | Context | 
	| RPSudh, 4, 21.1 | 
	| rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā / | Context | 
	| RPSudh, 4, 23.2 | 
	| yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret / | Context | 
	| RPSudh, 4, 24.1 | 
	| tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / | Context | 
	| RPSudh, 4, 33.1 | 
	| śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam / | Context | 
	| RPSudh, 5, 92.2 | 
	| dvitīyo rūpyavimalo rūpyavad dṛśyate khalu // | Context | 
	| RRÅ, R.kh., 8, 34.1 | 
	| tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam / | Context | 
	| RRÅ, R.kh., 8, 39.2 | 
	| rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam // | Context | 
	| RRÅ, R.kh., 9, 4.1 | 
	| kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / | Context | 
	| RRÅ, R.kh., 9, 43.1 | 
	| madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet / | Context | 
	| RRÅ, R.kh., 9, 43.2 | 
	| ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam // | Context | 
	| RRS, 2, 91.1 | 
	| pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ / | Context | 
	| RRS, 2, 103.2 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Context | 
	| RRS, 2, 105.1 | 
	| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / | Context | 
	| RRS, 5, 3.2 | 
	| gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // | Context | 
	| RRS, 5, 24.1 | 
	| śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam / | Context | 
	| RRS, 5, 27.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Context | 
	| RRS, 5, 27.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Context | 
	| RRS, 5, 32.2 | 
	| tatra rūpyaṃ vinikṣipya samasīsasamanvitam // | Context | 
	| RRS, 5, 33.2 | 
	| itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Context | 
	| RRS, 5, 225.2 | 
	| suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // | Context | 
	| RRS, 8, 10.1 | 
	| rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam / | Context | 
	| RRS, 8, 16.2 | 
	| rañjanī khalu rūpyasya bījānāmapi rañjanī // | Context | 
	| RRS, 8, 76.0 | 
	| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // | Context | 
	| RRS, 8, 95.2 | 
	| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // | Context | 
	| RSK, 2, 1.1 | 
	| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Context | 
	| RSK, 2, 10.1 | 
	| kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi / | Context | 
	| RSK, 2, 11.1 | 
	| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / | Context | 
	| RSK, 2, 13.1 | 
	| suvarṇamathavā rūpyaṃ yoge yatra na vidyate / | Context |