| RAdhy, 1, 311.2 |
| evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ // | Kontext |
| RArṇ, 1, 32.3 |
| śrotumicchāmi deveśa vaktumarhasi tattvataḥ // | Kontext |
| RArṇ, 1, 60.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 10, 60.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 11, 1.3 |
| cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava // | Kontext |
| RArṇ, 11, 12.2 |
| jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // | Kontext |
| RArṇ, 11, 221.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 14, 174.0 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 15, 207.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Kontext |
| RArṇ, 16, 110.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 17, 166.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 4, 46.1 |
| viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe / | Kontext |
| RArṇ, 4, 65.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 5, 45.1 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 6, 139.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Kontext |
| RArṇ, 7, 58.2 |
| siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ // | Kontext |
| RArṇ, 8, 88.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RArṇ, 9, 19.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext |
| RCint, 3, 190.2 |
| paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā // | Kontext |
| RCint, 8, 247.1 |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Kontext |
| RCūM, 10, 52.2 |
| yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // | Kontext |
| RCūM, 16, 3.2 |
| bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // | Kontext |
| RCūM, 5, 144.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Kontext |
| RMañj, 1, 10.1 |
| vidyāṃ gṛhītumicchanti cauryacchadmabalādinā / | Kontext |
| RMañj, 3, 65.2 |
| kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Kontext |
| RMañj, 5, 17.2 |
| bhāgena kṣārarājena drāvitaṃ śuddhimicchatā // | Kontext |
| RMañj, 6, 108.1 |
| pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet / | Kontext |
| RPSudh, 4, 107.2 |
| ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // | Kontext |
| RRÅ, R.kh., 2, 14.2 |
| ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet // | Kontext |
| RRÅ, R.kh., 3, 19.1 |
| svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / | Kontext |
| RRÅ, V.kh., 1, 19.1 |
| vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt / | Kontext |
| RRÅ, V.kh., 1, 74.2 |
| kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // | Kontext |
| RRÅ, V.kh., 14, 67.1 |
| yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase / | Kontext |
| RRÅ, V.kh., 15, 35.1 |
| tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet / | Kontext |
| RRÅ, V.kh., 15, 52.2 |
| garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // | Kontext |
| RRÅ, V.kh., 17, 56.1 |
| lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ / | Kontext |
| RRÅ, V.kh., 19, 49.2 |
| sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 60.2 |
| grasate sarvalohāni yatheṣṭāni na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 4, 118.2 |
| śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 7, 3.2 |
| yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // | Kontext |
| RRÅ, V.kh., 7, 7.2 |
| nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // | Kontext |
| RRS, 2, 49.3 |
| yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // | Kontext |
| RRS, 3, 41.1 |
| tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā / | Kontext |
| RRS, 4, 7.2 |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Kontext |
| RRS, 5, 57.3 |
| bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // | Kontext |
| RSK, 1, 1.2 |
| karoti rasasaṃketakalikām iṣṭasiddhidām // | Kontext |
| RSK, 3, 3.2 |
| auṣadhe ca rase caiva dātavyaṃ hitamicchatā // | Kontext |
| ŚdhSaṃh, 2, 12, 134.2 |
| yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // | Kontext |