| ÅK, 1, 25, 81.1 |
| agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / | Kontext |
| ÅK, 1, 25, 91.1 |
| iyatītyucyate yo'sau grāsamānamitīritam / | Kontext |
| ÅK, 1, 25, 110.1 |
| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ / | Kontext |
| ÅK, 1, 25, 112.1 |
| prakāśanaṃ ca varṇasya tadutpāṭanamīritam / | Kontext |
| ÅK, 1, 26, 91.1 |
| niruddhaṃ vipacedetannālikāyantramīritam / | Kontext |
| BhPr, 1, 8, 62.2 |
| kiṃcid rajatasāhityāt tāramākṣikamīritam // | Kontext |
| RCint, 3, 169.2 |
| sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ // | Kontext |
| RCint, 3, 170.2 |
| vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ // | Kontext |
| RCūM, 11, 108.1 |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / | Kontext |
| RCūM, 14, 82.1 |
| vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / | Kontext |
| RCūM, 4, 77.2 |
| salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // | Kontext |
| RCūM, 4, 81.2 |
| agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // | Kontext |
| RCūM, 4, 91.2 |
| iyatītyucyate yāsau grāsamānamitīritam // | Kontext |
| RCūM, 4, 112.2 |
| prakāśanaṃ ca varṇasya tadudghāṭanamīritam // | Kontext |
| RCūM, 5, 2.2 |
| yantryate pārado yasmāttasmādyantramitīritam // | Kontext |
| RCūM, 5, 67.1 |
| pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / | Kontext |
| RCūM, 5, 78.1 |
| pacyate rasagolādyaṃ vālukāyantramīritam / | Kontext |
| RCūM, 5, 94.2 |
| niruddhaṃ vipacetprājño nālikāyantramīritam // | Kontext |
| RCūM, 5, 96.2 |
| pātanī vahnimitrā ca rasavādibhir īryate // | Kontext |
| RCūM, 5, 107.2 |
| tayā viracitā mūṣā vajradrāvaṇikeritā // | Kontext |
| RKDh, 1, 1, 57.1 |
| cullyām āropayed etat pātanayantram īritam / | Kontext |
| RKDh, 1, 1, 61.1 |
| patanti yena tadyantraṃ siddhasārākhyam īritam / | Kontext |
| RRS, 10, 1.2 |
| pācanī vahnimitrā ca rasavādibhirīryate // | Kontext |
| RRS, 11, 5.1 |
| ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / | Kontext |
| RRS, 11, 7.1 |
| niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ / | Kontext |
| RRS, 3, 149.0 |
| śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // | Kontext |
| RRS, 5, 76.1 |
| vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / | Kontext |
| RRS, 8, 96.2 |
| prakāśanaṃ ca varṇasya tadudghāṭanam īritam // | Kontext |
| RRS, 9, 16.3 |
| jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // | Kontext |
| RRS, 9, 36.2 |
| pacyate rasagolādyaṃ vālukāyantram īritam // | Kontext |
| RRS, 9, 40.2 |
| niruddhaṃ vipacetprāgvan nālikāyantram īritam // | Kontext |
| RSK, 2, 1.1 |
| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Kontext |