| BhPr, 1, 8, 84.2 |
| tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // | Kontext |
| BhPr, 2, 3, 124.1 |
| kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram / | Kontext |
| KaiNigh, 2, 26.2 |
| ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit // | Kontext |
| KaiNigh, 2, 96.2 |
| vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam // | Kontext |
| KaiNigh, 2, 102.2 |
| sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // | Kontext |
| KaiNigh, 2, 105.2 |
| dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca // | Kontext |
| KaiNigh, 2, 110.2 |
| audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam // | Kontext |
| KaiNigh, 2, 111.1 |
| raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam / | Kontext |
| KaiNigh, 2, 112.2 |
| vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca // | Kontext |
| KaiNigh, 2, 124.2 |
| vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ // | Kontext |
| RRĂ…, R.kh., 8, 71.2 |
| tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram // | Kontext |
| RRS, 11, 127.3 |
| kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // | Kontext |