| ÅK, 1, 26, 233.2 | 
	| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext | 
	| BhPr, 1, 8, 38.1 | 
	| pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān / | Kontext | 
	| RAdhy, 1, 96.2 | 
	| pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // | Kontext | 
	| RArṇ, 12, 77.1 | 
	| pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / | Kontext | 
	| RCint, 2, 5.2 | 
	| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // | Kontext | 
	| RCint, 3, 2.1 | 
	| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Kontext | 
	| RCint, 3, 37.1 | 
	| āloḍya kāñjike dolāyantre pākād dinais tribhiḥ / | Kontext | 
	| RCint, 3, 85.2 | 
	| dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // | Kontext | 
	| RCint, 7, 109.2 | 
	| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // | Kontext | 
	| RCint, 8, 74.1 | 
	| tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / | Kontext | 
	| RCint, 8, 74.2 | 
	| mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ // | Kontext | 
	| RCint, 8, 104.1 | 
	| mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / | Kontext | 
	| RCint, 8, 106.2 | 
	| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Kontext | 
	| RCint, 8, 110.1 | 
	| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Kontext | 
	| RCint, 8, 111.2 | 
	| ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // | Kontext | 
	| RCint, 8, 112.1 | 
	| pākārthamaśmasāre pañcapalādau trayodaśapalānte / | Kontext | 
	| RCint, 8, 145.2 | 
	| lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // | Kontext | 
	| RCūM, 3, 14.1 | 
	| śālāsammārjanārthaṃ hi rasapākāntakarma yat / | Kontext | 
	| RCūM, 3, 28.1 | 
	| rasapākāvasāne hi sadāghoraṃ ca jāpayet / | Kontext | 
	| RCūM, 5, 45.1 | 
	| kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / | Kontext | 
	| RCūM, 5, 144.1 | 
	| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Kontext | 
	| RCūM, 5, 144.2 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Kontext | 
	| RCūM, 5, 144.2 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Kontext | 
	| RCūM, 5, 158.2 | 
	| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext | 
	| RHT, 18, 62.2 | 
	| pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // | Kontext | 
	| RHT, 3, 20.1 | 
	| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Kontext | 
	| RHT, 3, 26.2 | 
	| bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti // | Kontext | 
	| RHT, 5, 48.2 | 
	| tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // | Kontext | 
	| RHT, 5, 55.1 | 
	| pāko vaṭakavidhinā kartavyastailayogena / | Kontext | 
	| RRÅ, R.kh., 6, 38.2 | 
	| gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // | Kontext | 
	| RRÅ, R.kh., 8, 63.2 | 
	| yāmaikaṃ tīvrapākena bhasmībhavati niścitam // | Kontext | 
	| RRÅ, R.kh., 8, 80.2 | 
	| evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ // | Kontext | 
	| RRÅ, R.kh., 9, 2.3 | 
	| pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / | Kontext | 
	| RRÅ, V.kh., 1, 76.2 | 
	| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext | 
	| RRÅ, V.kh., 15, 74.1 | 
	| pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 16, 39.1 | 
	| svedayenmṛdupākena samuddhṛtyātha mardayet / | Kontext | 
	| RRÅ, V.kh., 8, 4.1 | 
	| ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / | Kontext | 
	| RRS, 10, 47.1 | 
	| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Kontext | 
	| RRS, 10, 47.2 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Kontext | 
	| RRS, 10, 47.2 | 
	| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Kontext | 
	| RRS, 10, 60.2 | 
	| vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Kontext | 
	| RRS, 7, 22.1 | 
	| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Kontext | 
	| RRS, 7, 25.0 | 
	| rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // | Kontext | 
	| RSK, 2, 2.2 | 
	| aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // | Kontext | 
	| RSK, 2, 38.2 | 
	| lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / | Kontext |