| BhPr, 1, 8, 108.2 | 
	| gandhako gandhikaścāpi gandhapāṣāṇa ityapi // | Kontext | 
	| KaiNigh, 2, 31.2 | 
	| vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ // | Kontext | 
	| RArṇ, 12, 173.1 | 
	| gandhapāṣāṇagandhena āyase viniyojayet / | Kontext | 
	| RArṇ, 12, 228.2 | 
	| kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī / | Kontext | 
	| RArṇ, 12, 266.1 | 
	| uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam / | Kontext | 
	| RArṇ, 15, 89.1 | 
	| gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu / | Kontext | 
	| RArṇ, 17, 25.1 | 
	| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Kontext | 
	| RArṇ, 17, 36.1 | 
	| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Kontext | 
	| RArṇ, 17, 37.1 | 
	| daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext | 
	| RArṇ, 17, 38.1 | 
	| kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext | 
	| RArṇ, 17, 85.1 | 
	| kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā / | Kontext | 
	| RArṇ, 7, 126.1 | 
	| tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam / | Kontext | 
	| RArṇ, 8, 43.2 | 
	| kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ // | Kontext | 
	| RArṇ, 8, 58.1 | 
	| mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / | Kontext | 
	| RArṇ, 9, 7.1 | 
	| cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / | Kontext | 
	| RājNigh, 13, 67.1 | 
	| gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ / | Kontext | 
	| RPSudh, 6, 38.1 | 
	| vipāke madhuro gandhapāṣāṇastu rasāyanaḥ / | Kontext |