| BhPr, 1, 8, 108.2 |
| gandhako gandhikaścāpi gandhapāṣāṇa ityapi // | Kontext |
| KaiNigh, 2, 31.2 |
| vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ // | Kontext |
| RArṇ, 12, 173.1 |
| gandhapāṣāṇagandhena āyase viniyojayet / | Kontext |
| RArṇ, 12, 228.2 |
| kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī / | Kontext |
| RArṇ, 12, 266.1 |
| uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam / | Kontext |
| RArṇ, 15, 89.1 |
| gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu / | Kontext |
| RArṇ, 17, 25.1 |
| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Kontext |
| RArṇ, 17, 36.1 |
| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Kontext |
| RArṇ, 17, 37.1 |
| daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext |
| RArṇ, 17, 38.1 |
| kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext |
| RArṇ, 17, 85.1 |
| kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā / | Kontext |
| RArṇ, 7, 126.1 |
| tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam / | Kontext |
| RArṇ, 8, 43.2 |
| kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ // | Kontext |
| RArṇ, 8, 58.1 |
| mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / | Kontext |
| RArṇ, 9, 7.1 |
| cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / | Kontext |
| RājNigh, 13, 67.1 |
| gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ / | Kontext |
| RPSudh, 6, 38.1 |
| vipāke madhuro gandhapāṣāṇastu rasāyanaḥ / | Kontext |