| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| BhPr, 1, 8, 161.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam // | Kontext |
| BhPr, 2, 3, 160.2 |
| itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān // | Kontext |
| RAdhy, 1, 33.2 |
| mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // | Kontext |
| RAdhy, 1, 71.1 |
| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / | Kontext |
| RArṇ, 10, 49.2 |
| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // | Kontext |
| RArṇ, 10, 50.0 |
| kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // | Kontext |
| RArṇ, 11, 74.2 |
| tadā grasati lohāni tyajecca gatimātmanaḥ // | Kontext |
| RArṇ, 13, 13.2 |
| mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // | Kontext |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Kontext |
| RCūM, 11, 10.2 |
| iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // | Kontext |
| RCūM, 14, 97.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext |
| RCūM, 15, 43.2 |
| kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // | Kontext |
| RCūM, 15, 44.2 |
| tribhirvāraistyajatyeva girijām ātmakañcukām // | Kontext |
| RCūM, 15, 45.2 |
| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Kontext |
| RCūM, 15, 46.2 |
| dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // | Kontext |
| RCūM, 15, 49.2 |
| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Kontext |
| RCūM, 15, 58.2 |
| sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // | Kontext |
| RRS, 3, 114.2 |
| śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Kontext |
| RRS, 5, 104.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext |
| RSK, 2, 3.1 |
| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Kontext |