| BhPr, 1, 8, 67.2 | 
	| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Kontext | 
	| BhPr, 1, 8, 150.2 | 
	| ye guṇāstutthake proktāste guṇā rasake smṛtāḥ // | Kontext | 
	| BhPr, 2, 3, 118.0 | 
	| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Kontext | 
	| KaiNigh, 2, 54.1 | 
	| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Kontext | 
	| MPālNigh, 4, 31.1 | 
	| tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham / | Kontext | 
	| RArṇ, 15, 202.2 | 
	| rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā // | Kontext | 
	| RājNigh, 13, 101.1 | 
	| tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam / | Kontext | 
	| RCint, 7, 83.0 | 
	| tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // | Kontext | 
	| RMañj, 3, 78.1 | 
	| tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Kontext | 
	| RMañj, 5, 64.1 | 
	| gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / | Kontext | 
	| RPSudh, 2, 85.1 | 
	| lohapātre suvistīrṇe tutthakasyālavālakam / | Kontext | 
	| RRÅ, V.kh., 13, 51.2 | 
	| niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // | Kontext | 
	| RRÅ, V.kh., 4, 63.3 | 
	| tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam / | Kontext | 
	| RRÅ, V.kh., 4, 131.1 | 
	| tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 53.2 | 
	| mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 50.2 | 
	| tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // | Kontext |