| RAdhy, 1, 16.2 |
| sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ // | Kontext |
| RCūM, 14, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / | Kontext |
| RCūM, 14, 4.2 |
| tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RCūM, 14, 26.1 |
| sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam / | Kontext |
| RCūM, 14, 27.1 |
| kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet / | Kontext |
| RRS, 5, 2.1 |
| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / | Kontext |
| RRS, 5, 5.2 |
| tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RSK, 2, 4.1 |
| svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / | Kontext |
| RSK, 2, 10.1 |
| kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi / | Kontext |