| BhPr, 2, 3, 73.1 | 
	|   viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Kontext | 
	| BhPr, 2, 3, 230.2 | 
	|   malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Kontext | 
	| KaiNigh, 2, 59.2 | 
	|   tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // | Kontext | 
	| MPālNigh, 4, 26.1 | 
	|   manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ / | Kontext | 
	| RājNigh, 13, 118.2 | 
	|   mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // | Kontext | 
	| RMañj, 6, 157.2 | 
	|   mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext | 
	| RPSudh, 5, 27.2 | 
	|   vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham // | Kontext | 
	| RPSudh, 5, 117.2 | 
	|   aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam // | Kontext | 
	| RPSudh, 7, 19.2 | 
	|   dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // | Kontext |