| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Kontext |
| BhPr, 2, 3, 112.1 |
| karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam / | Kontext |
| RAdhy, 1, 178.1 |
| tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet / | Kontext |
| RAdhy, 1, 182.1 |
| tatsūtaṃ mardayet khalve jambīrotthadravairdinam / | Kontext |
| RAdhy, 1, 188.2 |
| jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // | Kontext |
| RCint, 3, 62.2 |
| jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // | Kontext |
| RCint, 4, 32.1 |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa / | Kontext |
| RCint, 4, 39.1 |
| nijarasaśataparibhāvitakañcukikandotthaparivāpāt / | Kontext |
| RCint, 6, 50.1 |
| aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet / | Kontext |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext |
| RCint, 7, 104.2 |
| mātuluṅgarasairvāpi jambīrotthadraveṇa vā // | Kontext |
| RCūM, 10, 25.2 |
| punarviṃśativārāṇi triphalotthakaṣāyataḥ // | Kontext |
| RCūM, 10, 129.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // | Kontext |
| RCūM, 14, 40.2 |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext |
| RHT, 15, 4.1 |
| nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam / | Kontext |
| RMañj, 1, 22.2 |
| mardayettaṃ tathā khalve jambīrotthadravairdinam // | Kontext |
| RMañj, 1, 28.2 |
| jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake // | Kontext |
| RMañj, 2, 43.2 |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext |
| RMañj, 3, 58.2 |
| rambhāsūraṇajair nīrair mūlakotthaiśca melayet // | Kontext |
| RMañj, 5, 69.1 |
| śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam / | Kontext |
| RMañj, 6, 144.1 |
| dravaiḥ śālmalimūlotthair mardayet praharadvayam / | Kontext |
| RMañj, 6, 296.1 |
| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / | Kontext |
| RMañj, 6, 323.1 |
| dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam / | Kontext |
| RRÅ, R.kh., 2, 4.1 |
| mardayettaptakhalve taṃ jambīrotthadravairdinam / | Kontext |
| RRÅ, R.kh., 2, 39.1 |
| vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 3, 3.2 |
| tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 3, 7.2 |
| taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 3, 16.2 |
| jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // | Kontext |
| RRÅ, R.kh., 6, 40.2 |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa // | Kontext |
| RRÅ, R.kh., 7, 11.1 |
| jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā / | Kontext |
| RRÅ, R.kh., 7, 17.2 |
| karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ // | Kontext |
| RRÅ, R.kh., 7, 23.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
| RRÅ, R.kh., 8, 94.1 |
| palāśotthadravairvātha golayitvāndhayetpuṭe / | Kontext |
| RRÅ, R.kh., 9, 25.2 |
| dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 10, 41.2 |
| pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā // | Kontext |
| RRÅ, V.kh., 12, 19.2 |
| samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 12, 52.1 |
| sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 13, 44.0 |
| snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // | Kontext |
| RRÅ, V.kh., 15, 13.1 |
| apāmārgapalāśotthabhasmakṣāraṃ samāharet / | Kontext |
| RRÅ, V.kh., 16, 110.1 |
| mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet / | Kontext |
| RRÅ, V.kh., 17, 13.2 |
| tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // | Kontext |
| RRÅ, V.kh., 17, 17.2 |
| mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 17, 29.1 |
| raktotpalasya nīlotthadravairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 17, 36.1 |
| paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 60.1 |
| eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 19, 13.2 |
| tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // | Kontext |
| RRÅ, V.kh., 19, 15.1 |
| nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam / | Kontext |
| RRÅ, V.kh., 19, 39.1 |
| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Kontext |
| RRÅ, V.kh., 19, 104.1 |
| madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam / | Kontext |
| RRÅ, V.kh., 2, 26.1 |
| agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 2, 42.2 |
| jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake // | Kontext |
| RRÅ, V.kh., 2, 47.2 |
| tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // | Kontext |
| RRÅ, V.kh., 20, 16.1 |
| āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ / | Kontext |
| RRÅ, V.kh., 4, 44.2 |
| vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 61.2 |
| jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam // | Kontext |
| RRÅ, V.kh., 6, 43.2 |
| mahākālasya bījotthatailaṃ pañcapalaṃ bhavet // | Kontext |
| RRÅ, V.kh., 6, 61.1 |
| drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake / | Kontext |
| RRÅ, V.kh., 6, 86.1 |
| etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam / | Kontext |
| RRÅ, V.kh., 7, 46.1 |
| dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / | Kontext |
| RRÅ, V.kh., 7, 122.2 |
| jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt // | Kontext |
| RRÅ, V.kh., 8, 8.1 |
| putrajīvotthatailena saptavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 5.1 |
| mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 9, 87.2 |
| vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam // | Kontext |
| RRS, 11, 74.1 |
| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Kontext |
| RRS, 2, 40.1 |
| punarviṃśativārāṇi triphalotthakaṣāyataḥ / | Kontext |
| RRS, 2, 75.2 |
| tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // | Kontext |
| RRS, 2, 88.1 |
| eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / | Kontext |
| RRS, 3, 76.2 |
| jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // | Kontext |
| RRS, 3, 97.1 |
| jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām / | Kontext |
| RRS, 3, 97.2 |
| dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / | Kontext |
| RRS, 5, 42.2 |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext |
| RSK, 2, 5.1 |
| khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam / | Kontext |
| RSK, 2, 26.2 |
| athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā // | Kontext |
| ŚdhSaṃh, 2, 11, 55.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
| ŚdhSaṃh, 2, 11, 57.2 |
| karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam // | Kontext |
| ŚdhSaṃh, 2, 12, 157.2 |
| kākamācīkuraṇṭotthadravair sahadevyamṛtānīlīnirguṇḍīcitrajaistathā // | Kontext |