| BhPr, 1, 8, 106.2 |
| hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet // | Kontext |
| BhPr, 1, 8, 204.2 |
| tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet // | Kontext |
| BhPr, 2, 3, 164.1 |
| svedanādikriyābhistu śodhito'sau yadā bhavet / | Kontext |
| BhPr, 2, 3, 183.2 |
| sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet // | Kontext |
| BhPr, 2, 3, 219.2 |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| BhPr, 2, 3, 228.2 |
| śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // | Kontext |
| BhPr, 2, 3, 248.1 |
| vajravat sarvaratnāni śodhayenmārayettathā / | Kontext |
| BhPr, 2, 3, 252.2 |
| tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // | Kontext |
| RAdhy, 1, 43.1 |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Kontext |
| RArṇ, 12, 121.1 |
| anenaiva prakāreṇa niśārdhaṃ hema śodhayet / | Kontext |
| RArṇ, 13, 12.2 |
| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // | Kontext |
| RArṇ, 14, 42.1 |
| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 15, 3.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext |
| RArṇ, 15, 68.2 |
| śodhayet tat prayatnena yāvannirmalatāṃ vrajet // | Kontext |
| RArṇ, 15, 73.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext |
| RArṇ, 15, 87.1 |
| śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / | Kontext |
| RArṇ, 15, 119.1 |
| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 172.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / | Kontext |
| RArṇ, 17, 34.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 35.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 56.2 |
| ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ // | Kontext |
| RArṇ, 17, 71.1 |
| prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet / | Kontext |
| RArṇ, 4, 61.2 |
| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext |
| RArṇ, 4, 62.2 |
| dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // | Kontext |
| RArṇ, 6, 80.2 |
| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // | Kontext |
| RArṇ, 6, 136.3 |
| śodhayitvā dhamet sattvam indragopasamaṃ patet // | Kontext |
| RArṇ, 7, 7.2 |
| puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // | Kontext |
| RArṇ, 7, 21.3 |
| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext |
| RArṇ, 7, 72.2 |
| gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // | Kontext |
| RArṇ, 7, 73.2 |
| śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // | Kontext |
| RArṇ, 7, 102.2 |
| sabhasmalavaṇā hema śodhayet puṭapākataḥ // | Kontext |
| RArṇ, 7, 114.2 |
| saptadhā parivāpena śodhayanti bhujaṃgamam // | Kontext |
| RArṇ, 8, 20.1 |
| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Kontext |
| RCint, 6, 12.1 |
| rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak / | Kontext |
| RCint, 6, 18.1 |
| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Kontext |
| RCint, 7, 62.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam / | Kontext |
| RCint, 7, 74.0 |
| vajravat sarvaratnāni śodhayenmārayet tathā // | Kontext |
| RCint, 7, 119.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Kontext |
| RCint, 8, 58.2 |
| śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ / | Kontext |
| RCūM, 10, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RCūM, 14, 12.3 |
| śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // | Kontext |
| RCūM, 14, 12.3 |
| śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // | Kontext |
| RCūM, 15, 20.1 |
| pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / | Kontext |
| RCūM, 15, 30.1 |
| sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / | Kontext |
| RCūM, 15, 69.2 |
| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Kontext |
| RCūM, 5, 8.2 |
| tattadaucityayogena khalveṣvanyeṣu śodhayet // | Kontext |
| RMañj, 3, 10.1 |
| gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / | Kontext |
| RMañj, 3, 12.2 |
| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / | Kontext |
| RMañj, 3, 69.2 |
| vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RMañj, 5, 4.2 |
| sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // | Kontext |
| RMañj, 5, 44.2 |
| ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // | Kontext |
| RMañj, 6, 99.2 |
| cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam // | Kontext |
| RPSudh, 1, 22.2 |
| śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // | Kontext |
| RPSudh, 4, 7.2 |
| hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // | Kontext |
| RPSudh, 4, 24.2 |
| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // | Kontext |
| RPSudh, 4, 26.1 |
| anenaiva prakāreṇa śodhayedrajataṃ sadā / | Kontext |
| RPSudh, 4, 36.1 |
| sīsakena samaṃ tāmraṃ rajatenaiva śodhayet / | Kontext |
| RPSudh, 5, 45.2 |
| śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet // | Kontext |
| RPSudh, 5, 46.1 |
| kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / | Kontext |
| RPSudh, 7, 30.2 |
| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // | Kontext |
| RRÅ, R.kh., 2, 21.2 |
| taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // | Kontext |
| RRÅ, R.kh., 3, 24.1 |
| śākavṛkṣasya pakvāni phalānyādāya śodhayet / | Kontext |
| RRÅ, R.kh., 5, 46.3 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā / | Kontext |
| RRÅ, R.kh., 6, 18.1 |
| taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 7, 1.2 |
| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RRÅ, R.kh., 7, 8.2 |
| śodhitaḥ śītavīrye ca kurute vāyuvardhanam // | Kontext |
| RRÅ, R.kh., 7, 35.1 |
| śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam / | Kontext |
| RRÅ, R.kh., 8, 2.2 |
| ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // | Kontext |
| RRÅ, R.kh., 8, 93.1 |
| nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ / | Kontext |
| RRÅ, V.kh., 12, 21.2 |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Kontext |
| RRÅ, V.kh., 12, 28.2 |
| gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 13, 9.2 |
| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Kontext |
| RRÅ, V.kh., 13, 19.2 |
| ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 16, 90.2 |
| vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // | Kontext |
| RRÅ, V.kh., 18, 147.1 |
| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 2, 5.2 |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext |
| RRÅ, V.kh., 20, 7.0 |
| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // | Kontext |
| RRÅ, V.kh., 3, 1.1 |
| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / | Kontext |
| RRÅ, V.kh., 4, 13.1 |
| gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ / | Kontext |
| RRÅ, V.kh., 5, 35.2 |
| tāmratulyena nāgena śodhayeddhamanena ca // | Kontext |
| RRÅ, V.kh., 6, 1.2 |
| tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam / | Kontext |
| RRÅ, V.kh., 6, 53.2 |
| marditaṃ lepayettena tāmrapātraṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 6, 89.1 |
| evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam / | Kontext |
| RRÅ, V.kh., 6, 95.1 |
| taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ / | Kontext |
| RRÅ, V.kh., 6, 95.2 |
| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Kontext |
| RRÅ, V.kh., 6, 104.1 |
| pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / | Kontext |
| RRÅ, V.kh., 6, 108.2 |
| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // | Kontext |
| RRÅ, V.kh., 7, 24.2 |
| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Kontext |
| RRÅ, V.kh., 7, 55.2 |
| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Kontext |
| RRÅ, V.kh., 9, 12.2 |
| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Kontext |
| RRS, 11, 66.1 |
| suśodhito rasaḥ samyagāroṭa iti kathyate / | Kontext |
| RRS, 2, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RRS, 2, 111.2 |
| lohapātre vinikṣipya śodhayedatiyatnataḥ // | Kontext |
| RRS, 3, 75.2 |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RRS, 5, 39.1 |
| śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / | Kontext |
| RSK, 2, 5.1 |
| khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam / | Kontext |
| RSK, 2, 26.1 |
| kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā / | Kontext |
| RSK, 2, 38.1 |
| muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / | Kontext |
| RSK, 2, 50.1 |
| gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā / | Kontext |
| RSK, 2, 60.1 |
| tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / | Kontext |
| ŚdhSaṃh, 2, 11, 1.2 |
| dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 86.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā / | Kontext |
| ŚdhSaṃh, 2, 11, 92.1 |
| vajravat sarvaratnāni śodhayenmārayettathā / | Kontext |
| ŚdhSaṃh, 2, 12, 56.2 |
| ākārakarabho gandhaḥ kaṭutailena śodhitaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 294.2 |
| ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // | Kontext |