| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Kontext |
| BhPr, 1, 8, 125.1 |
| rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 2, 3, 43.2 |
| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // | Kontext |
| BhPr, 2, 3, 218.1 |
| rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Kontext |
| RArṇ, 7, 101.2 |
| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // | Kontext |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Kontext |
| RCint, 7, 16.3 |
| kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ // | Kontext |
| RCūM, 14, 7.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext |
| RCūM, 16, 48.2 |
| pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam // | Kontext |
| RCūM, 16, 63.1 |
| koṭikandarparūpāḍhyaṃ śakratulyaparākramam / | Kontext |
| RCūM, 16, 68.1 |
| saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / | Kontext |
| RCūM, 3, 9.2 |
| sūkṣmachidrasahasrāḍhyā dravyacālanahetave // | Kontext |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Kontext |
| RPSudh, 4, 5.2 |
| taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // | Kontext |
| RRÅ, V.kh., 1, 26.2 |
| dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam // | Kontext |
| RRÅ, V.kh., 6, 9.1 |
| jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / | Kontext |
| RRÅ, V.kh., 6, 108.1 |
| svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / | Kontext |
| RRÅ, V.kh., 7, 48.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 64.1 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / | Kontext |
| RRÅ, V.kh., 8, 25.2 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 27.1 |
| tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / | Kontext |
| RRÅ, V.kh., 8, 49.2 |
| jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // | Kontext |
| RRÅ, V.kh., 9, 25.3 |
| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 9, 130.2 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext |
| RRS, 2, 120.0 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // | Kontext |
| RRS, 3, 92.1 |
| śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā / | Kontext |
| RRS, 3, 128.1 |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / | Kontext |
| RRS, 5, 8.2 |
| taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // | Kontext |
| RRS, 7, 9.1 |
| sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / | Kontext |
| RSK, 2, 5.2 |
| taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham // | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |