| BhPr, 1, 8, 43.2 |
| nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham // | Kontext |
| BhPr, 1, 8, 44.2 |
| pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati // | Kontext |
| BhPr, 2, 3, 89.2 |
| nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham // | Kontext |
| BhPr, 2, 3, 204.1 |
| aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam / | Kontext |
| RājNigh, 13, 66.2 |
| bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // | Kontext |
| RCint, 2, 5.1 |
| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Kontext |
| RCint, 7, 111.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham / | Kontext |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext |
| RCūM, 10, 84.2 |
| sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // | Kontext |
| RMañj, 1, 16.1 |
| doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / | Kontext |
| RMañj, 3, 12.2 |
| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / | Kontext |
| RMañj, 3, 71.1 |
| tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / | Kontext |
| RMañj, 3, 86.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / | Kontext |
| RPSudh, 3, 64.1 |
| pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Kontext |
| RPSudh, 6, 26.2 |
| netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā // | Kontext |
| RPSudh, 7, 7.1 |
| saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca / | Kontext |
| RRÅ, R.kh., 1, 28.1 |
| gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / | Kontext |
| RRÅ, R.kh., 4, 14.0 |
| paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham // | Kontext |
| RRÅ, R.kh., 5, 4.1 |
| apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / | Kontext |
| RRÅ, R.kh., 5, 18.1 |
| kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 6, 15.1 |
| niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / | Kontext |
| RRÅ, R.kh., 6, 42.2 |
| anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // | Kontext |
| RRÅ, R.kh., 7, 9.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRÅ, R.kh., 8, 73.1 |
| pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau / | Kontext |
| RRÅ, R.kh., 9, 1.1 |
| aśuddhamamṛtaṃ lauham āyurhānirujākaram / | Kontext |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext |
| RRS, 2, 134.3 |
| sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // | Kontext |
| RRS, 3, 95.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRS, 5, 10.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Kontext |
| RSK, 2, 5.2 |
| taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham // | Kontext |