| RArṇ, 11, 137.2 |
| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Kontext |
| RArṇ, 11, 181.2 |
| karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // | Kontext |
| RArṇ, 11, 202.1 |
| gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / | Kontext |
| RArṇ, 12, 95.1 |
| tattāraṃ mriyate devi sindūrāruṇasaṃnibham / | Kontext |
| RArṇ, 12, 217.2 |
| tat puṭena ca deveśi sindūrāruṇasaṃnibham / | Kontext |
| RArṇ, 12, 341.2 |
| tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 80.2 |
| tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 86.2 |
| puṭena jāyeta bhasma sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 143.2 |
| puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 15, 58.2 |
| tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet // | Kontext |
| RArṇ, 15, 96.2 |
| tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 15, 101.0 |
| tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 16, 72.2 |
| nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ // | Kontext |
| RArṇ, 17, 23.2 |
| puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ // | Kontext |
| RArṇ, 6, 11.2 |
| yavaciñcāranālāmlakaravīrāruṇotpalaiḥ // | Kontext |
| RArṇ, 7, 23.1 |
| gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate / | Kontext |
| RArṇ, 8, 4.2 |
| ekaikamabhrake caiva śvetapītāruṇaḥ site // | Kontext |
| RArṇ, 8, 17.1 |
| pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / | Kontext |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext |
| RCint, 4, 17.0 |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Kontext |
| RCūM, 12, 5.2 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Kontext |
| RCūM, 14, 41.1 |
| sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / | Kontext |
| RHT, 16, 4.1 |
| dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca / | Kontext |
| RMañj, 2, 32.1 |
| bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / | Kontext |
| RPSudh, 3, 11.2 |
| kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Kontext |
| RPSudh, 3, 21.1 |
| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Kontext |
| RPSudh, 7, 5.1 |
| gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi / | Kontext |
| RRÅ, R.kh., 2, 30.2 |
| cullyopari paced vahnau bhasma syādaruṇopamam // | Kontext |
| RRÅ, V.kh., 16, 96.1 |
| aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet / | Kontext |
| RRÅ, V.kh., 4, 11.2 |
| tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RRS, 2, 135.1 |
| gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ / | Kontext |
| RRS, 4, 11.1 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Kontext |
| RRS, 5, 43.1 |
| sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam / | Kontext |
| RSK, 1, 4.2 |
| śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Kontext |
| RSK, 1, 30.1 |
| raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam / | Kontext |
| RSK, 1, 34.2 |
| lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam // | Kontext |
| RSK, 2, 62.1 |
| mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / | Kontext |