| ÅK, 1, 25, 26.1 |
| dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / | Kontext |
| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Kontext |
| BhPr, 2, 3, 136.1 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / | Kontext |
| RAdhy, 1, 171.1 |
| prakṣipya lohasattve tau catuṣpāda ubhāv api / | Kontext |
| RAdhy, 1, 236.2 |
| prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // | Kontext |
| RAdhy, 1, 239.1 |
| palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / | Kontext |
| RAdhy, 1, 241.1 |
| piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / | Kontext |
| RAdhy, 1, 262.1 |
| gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / | Kontext |
| RAdhy, 1, 266.2 |
| prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // | Kontext |
| RAdhy, 1, 266.2 |
| prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // | Kontext |
| RAdhy, 1, 273.2 |
| tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // | Kontext |
| RAdhy, 1, 342.1 |
| prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / | Kontext |
| RAdhy, 1, 359.1 |
| prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / | Kontext |
| RAdhy, 1, 361.1 |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext |
| RAdhy, 1, 394.1 |
| vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / | Kontext |
| RAdhy, 1, 395.2 |
| niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // | Kontext |
| RAdhy, 1, 412.1 |
| ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / | Kontext |
| RAdhy, 1, 421.2 |
| tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Kontext |
| RArṇ, 11, 134.1 |
| nīlotpalāni liptāni prakṣiptāni tu sūtake / | Kontext |
| RArṇ, 17, 3.3 |
| dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet // | Kontext |
| RCint, 8, 159.1 |
| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Kontext |
| RCūM, 4, 28.1 |
| sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / | Kontext |
| RHT, 16, 7.2 |
| tailārdrapaṭena tato bījaṃ prakṣipya samakālam // | Kontext |
| RRÅ, V.kh., 8, 77.1 |
| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext |
| RRS, 8, 25.1 |
| sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / | Kontext |
| RSK, 2, 6.2 |
| suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // | Kontext |