| RArṇ, 12, 266.2 |
| caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // | Kontext |
| RCint, 3, 17.2 |
| samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // | Kontext |
| RCint, 6, 50.1 |
| aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet / | Kontext |
| RCūM, 14, 140.1 |
| bhūpālāvartabhasmātha vinikṣipya samāṃśakam / | Kontext |
| RPSudh, 1, 145.2 |
| drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // | Kontext |
| RRÅ, V.kh., 14, 23.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 15, 16.1 |
| garbhadrāvitabījāttu sūtamatra vinikṣipet / | Kontext |
| RRÅ, V.kh., 18, 101.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 18, 144.1 |
| mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 46.1 |
| ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 77.2 |
| mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 101.2 |
| māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 116.1 |
| tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 20, 124.1 |
| drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 4, 17.2 |
| śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 6, 71.1 |
| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Kontext |
| RRÅ, V.kh., 7, 4.2 |
| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 7.2 |
| nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 8, 38.1 |
| idameva sahasrāṃśaṃ drute vaṅge vinikṣipet / | Kontext |
| RRS, 5, 15.1 |
| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Kontext |
| RRS, 5, 164.2 |
| bhūpālāvartabhasmātha vinikṣipya samāṃśakam // | Kontext |
| RSK, 2, 7.2 |
| gandhakaṃ golakasamaṃ vinikṣipyādharottaram // | Kontext |