BhPr, 2, 3, 3.1 |
pattalīkṛtapatrāṇi hemno vahnau pratāpayet / | Kontext |
BhPr, 2, 3, 45.1 |
pattalīkṛtapatrāṇi tārasyāgnau pratāpayet / | Kontext |
BhPr, 2, 3, 55.1 |
pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / | Kontext |
BhPr, 2, 3, 90.1 |
pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / | Kontext |
BhPr, 2, 3, 120.1 |
pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / | Kontext |
BhPr, 2, 3, 205.1 |
lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Kontext |
RCint, 5, 4.1 |
lauhapātre vinikṣipya ghṛtam agnau pratāpayet / | Kontext |
RCint, 6, 3.1 |
svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Kontext |
RCint, 6, 10.2 |
liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ / | Kontext |
RCūM, 10, 116.2 |
pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // | Kontext |
RRÃ…, R.kh., 8, 47.2 |
pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ // | Kontext |
RRÃ…, V.kh., 17, 37.1 |
taccūrṇaṃ daśamāṃśena drute satve pratāpayet / | Kontext |
RRS, 2, 148.2 |
pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // | Kontext |
RSK, 2, 8.1 |
śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / | Kontext |
ŚdhSaṃh, 2, 11, 2.1 |
svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Kontext |
ŚdhSaṃh, 2, 12, 13.2 |
lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Kontext |