| ÅK, 1, 26, 50.2 | 
	| vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Kontext | 
	| ÅK, 1, 26, 224.1 | 
	| vanotpalasahasreṇa pūrite puṭanauṣadham / | Kontext | 
	| ÅK, 1, 26, 225.1 | 
	| vanotpalasahasrārdhaṃ kovikopari nikṣipet / | Kontext | 
	| ÅK, 1, 26, 230.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Kontext | 
	| RCūM, 10, 144.1 | 
	| vanotpalaśatenaiva bhāvayet paricūrṇya tat / | Kontext | 
	| RCūM, 14, 19.2 | 
	| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext | 
	| RCūM, 14, 55.2 | 
	| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Kontext | 
	| RPSudh, 10, 42.1 | 
	| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Kontext | 
	| RPSudh, 10, 44.2 | 
	| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Kontext | 
	| RRÅ, V.kh., 9, 50.1 | 
	| ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / | Kontext | 
	| RRS, 4, 39.1 | 
	| aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ / | Kontext | 
	| RSK, 2, 8.2 | 
	| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Kontext |