| BhPr, 1, 8, 12.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Kontext |
| BhPr, 1, 8, 13.1 |
| asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet / | Kontext |
| BhPr, 1, 8, 21.2 |
| vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // | Kontext |
| BhPr, 1, 8, 37.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti / | Kontext |
| BhPr, 1, 8, 51.2 |
| balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet // | Kontext |
| BhPr, 1, 8, 61.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext |
| BhPr, 1, 8, 65.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext |
| BhPr, 1, 8, 92.1 |
| yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ / | Kontext |
| BhPr, 1, 8, 112.2 |
| saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // | Kontext |
| BhPr, 1, 8, 134.1 |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext |
| BhPr, 1, 8, 178.1 |
| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Kontext |
| BhPr, 1, 8, 184.4 |
| mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam // | Kontext |
| BhPr, 2, 3, 5.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Kontext |
| BhPr, 2, 3, 20.1 |
| asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet / | Kontext |
| BhPr, 2, 3, 47.1 |
| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Kontext |
| BhPr, 2, 3, 88.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / | Kontext |
| BhPr, 2, 3, 107.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext |
| BhPr, 2, 3, 190.1 |
| vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam / | Kontext |
| BhPr, 2, 3, 204.2 |
| hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate // | Kontext |
| BhPr, 2, 3, 230.1 |
| manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa / | Kontext |
| BhPr, 2, 3, 247.1 |
| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Kontext |
| KaiNigh, 2, 96.1 |
| madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham / | Kontext |
| KaiNigh, 2, 129.1 |
| uṣakṣāro mūtrayonikeśānilabalāpahaḥ / | Kontext |
| MPālNigh, 4, 49.2 |
| puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ // | Kontext |
| RArṇ, 11, 105.2 |
| ātmānamutthitaṃ paśyet divyatejomahābalam // | Kontext |
| RArṇ, 11, 143.2 |
| divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // | Kontext |
| RArṇ, 11, 159.1 |
| bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ / | Kontext |
| RArṇ, 11, 161.2 |
| tena śūlena nihato dānavo baladarpitaḥ // | Kontext |
| RArṇ, 11, 172.2 |
| catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // | Kontext |
| RArṇ, 11, 219.1 |
| āroṭo balamādhatte mūrchito vyādhināśanaḥ / | Kontext |
| RArṇ, 12, 246.2 |
| jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // | Kontext |
| RArṇ, 12, 253.2 |
| aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // | Kontext |
| RArṇ, 12, 297.2 |
| māsena śāstrasampattiṃ jñātvā devi balābalam / | Kontext |
| RArṇ, 12, 321.2 |
| sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ // | Kontext |
| RArṇ, 12, 335.2 |
| yāvaccandrārkajīvitvam anantabalavīryavān // | Kontext |
| RArṇ, 12, 353.2 |
| akṣayo hy ajaraścaiva bhavettena mahābalaḥ / | Kontext |
| RArṇ, 12, 357.0 |
| jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // | Kontext |
| RArṇ, 14, 54.2 |
| jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ // | Kontext |
| RArṇ, 14, 61.2 |
| valīpalitanirmukto mahābalaparākramaḥ // | Kontext |
| RArṇ, 14, 63.1 |
| jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ / | Kontext |
| RArṇ, 6, 55.2 |
| jīvadehe praveśe ca dehasaukhyabalapradam // | Kontext |
| RArṇ, 6, 71.1 |
| sattvavanto balopetā lohe krāmaṇaśīlinaḥ / | Kontext |
| RArṇ, 7, 51.2 |
| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // | Kontext |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext |
| RājNigh, 13, 85.2 |
| dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // | Kontext |
| RājNigh, 13, 122.1 |
| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / | Kontext |
| RājNigh, 13, 129.2 |
| viṣadoṣaharā rucyā pācanī baladāyinī // | Kontext |
| RājNigh, 13, 153.2 |
| rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // | Kontext |
| RCint, 3, 5.1 |
| sūtaṃ rahasyanilaye sumuhūrte vidhorbale / | Kontext |
| RCint, 3, 138.2 |
| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Kontext |
| RCint, 3, 138.3 |
| rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // | Kontext |
| RCint, 3, 139.1 |
| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext |
| RCint, 3, 189.1 |
| iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ / | Kontext |
| RCint, 3, 200.1 |
| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Kontext |
| RCint, 6, 82.1 |
| daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / | Kontext |
| RCint, 6, 84.1 |
| āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā / | Kontext |
| RCint, 8, 51.1 |
| dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca / | Kontext |
| RCint, 8, 79.2 |
| balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam // | Kontext |
| RCint, 8, 160.1 |
| idam āpyāyakam idam atipittanud idameva kāntibalajananam / | Kontext |
| RCint, 8, 172.2 |
| oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / | Kontext |
| RCint, 8, 272.1 |
| tadyathāgnibalaṃ khādedvalīpalitanāśanam / | Kontext |
| RCūM, 10, 63.1 |
| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RCūM, 10, 63.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RCūM, 11, 6.1 |
| balinā sevitaḥ pūrvaṃ prabhūtabalahetave / | Kontext |
| RCūM, 12, 53.1 |
| vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| RCūM, 14, 23.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RCūM, 14, 87.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Kontext |
| RCūM, 14, 115.2 |
| jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ // | Kontext |
| RCūM, 15, 3.1 |
| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext |
| RCūM, 15, 21.2 |
| prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // | Kontext |
| RCūM, 15, 63.2 |
| mardayet taptakhalvāntarbalena mahatā khalu // | Kontext |
| RCūM, 16, 59.1 |
| daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ / | Kontext |
| RCūM, 16, 68.1 |
| saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ / | Kontext |
| RCūM, 16, 91.2 |
| karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // | Kontext |
| RHT, 17, 4.2 |
| mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // | Kontext |
| RHT, 18, 5.2 |
| jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā // | Kontext |
| RHT, 5, 34.1 |
| jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / | Kontext |
| RMañj, 2, 36.2 |
| śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // | Kontext |
| RMañj, 2, 61.1 |
| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / | Kontext |
| RMañj, 3, 7.2 |
| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Kontext |
| RMañj, 3, 30.1 |
| āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā / | Kontext |
| RMañj, 3, 34.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RMañj, 5, 23.2 |
| dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam / | Kontext |
| RMañj, 5, 66.1 |
| āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā / | Kontext |
| RMañj, 6, 24.1 |
| malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / | Kontext |
| RMañj, 6, 169.2 |
| guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // | Kontext |
| RMañj, 6, 283.2 |
| karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // | Kontext |
| RMañj, 6, 295.1 |
| asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate / | Kontext |
| RPSudh, 3, 9.1 |
| gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / | Kontext |
| RPSudh, 3, 9.1 |
| gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / | Kontext |
| RPSudh, 3, 13.2 |
| gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Kontext |
| RPSudh, 3, 17.0 |
| gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā // | Kontext |
| RPSudh, 3, 21.2 |
| sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Kontext |
| RPSudh, 3, 30.3 |
| iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // | Kontext |
| RPSudh, 4, 93.1 |
| yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam / | Kontext |
| RPSudh, 6, 40.2 |
| sevito balirājñā yaḥ prabhūtabalahetave // | Kontext |
| RRĂ…, R.kh., 1, 10.1 |
| āyurdraviṇamārogyaṃ vahnir medhā mahad balam / | Kontext |
| RRĂ…, R.kh., 5, 4.2 |
| rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam // | Kontext |
| RRĂ…, R.kh., 5, 46.1 |
| vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca / | Kontext |
| RRĂ…, R.kh., 7, 19.1 |
| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Kontext |
| RRĂ…, R.kh., 8, 6.1 |
| saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca / | Kontext |
| RRĂ…, R.kh., 8, 32.1 |
| āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / | Kontext |
| RRĂ…, R.kh., 9, 60.2 |
| āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / | Kontext |
| RRĂ…, R.kh., 9, 64.2 |
| śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam // | Kontext |
| RRĂ…, V.kh., 1, 21.1 |
| tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ / | Kontext |
| RRĂ…, V.kh., 18, 130.2 |
| sa bhavetkhecaro divyo mahākāyo mahābalaḥ // | Kontext |
| RRĂ…, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext |
| RRS, 10, 64.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext |
| RRS, 11, 83.2 |
| sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // | Kontext |
| RRS, 2, 54.1 |
| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RRS, 2, 54.2 |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Kontext |
| RRS, 3, 18.1 |
| balinā sevitaḥ pūrvaṃ prabhūtabalahetave // | Kontext |
| RRS, 4, 59.1 |
| vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| RRS, 5, 11.1 |
| saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca / | Kontext |
| RRS, 5, 19.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RRS, 5, 20.1 |
| balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / | Kontext |
| RRS, 5, 30.1 |
| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Kontext |
| RRS, 5, 47.1 |
| aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / | Kontext |
| RRS, 5, 73.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext |
| RRS, 5, 81.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Kontext |
| RRS, 5, 114.3 |
| nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam / | Kontext |
| RRS, 5, 139.2 |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Kontext |
| RRS, 5, 147.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext |
| RRS, 5, 149.1 |
| āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā / | Kontext |
| RSK, 2, 9.1 |
| tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham / | Kontext |
| RSK, 2, 12.1 |
| vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham / | Kontext |
| RSK, 2, 48.2 |
| hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // | Kontext |
| RSK, 2, 64.1 |
| vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī / | Kontext |
| ŚdhSaṃh, 2, 12, 73.1 |
| site pakṣe jāte candrabale tathā / | Kontext |
| ŚdhSaṃh, 2, 12, 96.2 |
| mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // | Kontext |
| ŚdhSaṃh, 2, 12, 118.2 |
| guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 266.2 |
| asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate // | Kontext |
| ŚdhSaṃh, 2, 12, 288.1 |
| balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Kontext |