| BhPr, 1, 8, 11.2 | 
	| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext | 
	| BhPr, 1, 8, 175.1 | 
	| striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ / | Kontext | 
	| BhPr, 2, 3, 19.2 | 
	| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext | 
	| BhPr, 2, 3, 228.2 | 
	| śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // | Kontext | 
	| KaiNigh, 2, 5.1 | 
	| balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam / | Kontext | 
	| KaiNigh, 2, 87.1 | 
	| gorocanā himā tiktā rūkṣā maṅgalakāntidā / | Kontext | 
	| MPālNigh, 4, 4.1 | 
	| kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit / | Kontext | 
	| MPālNigh, 4, 49.2 | 
	| puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ // | Kontext | 
	| RAdhy, 1, 457.2 | 
	| dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // | Kontext | 
	| RAdhy, 1, 481.1 | 
	| tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ / | Kontext | 
	| RArṇ, 12, 366.2 | 
	| vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Kontext | 
	| RArṇ, 6, 72.1 | 
	| śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ / | Kontext | 
	| RājNigh, 13, 11.2 | 
	| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext | 
	| RājNigh, 13, 22.2 | 
	| krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // | Kontext | 
	| RājNigh, 13, 38.2 | 
	| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Kontext | 
	| RājNigh, 13, 78.2 | 
	| kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam // | Kontext | 
	| RājNigh, 13, 159.2 | 
	| vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // | Kontext | 
	| RājNigh, 13, 166.1 | 
	| śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / | Kontext | 
	| RājNigh, 13, 188.2 | 
	| gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // | Kontext | 
	| RCint, 6, 73.2 | 
	| āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ // | Kontext | 
	| RCint, 6, 82.1 | 
	| daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / | Kontext | 
	| RCint, 7, 77.0 | 
	| sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // | Kontext | 
	| RCint, 8, 36.2 | 
	| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Kontext | 
	| RCint, 8, 79.2 | 
	| balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam // | Kontext | 
	| RCint, 8, 160.1 | 
	| idam āpyāyakam idam atipittanud idameva kāntibalajananam / | Kontext | 
	| RCint, 8, 167.1 | 
	| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / | Kontext | 
	| RCint, 8, 190.1 | 
	| evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / | Kontext | 
	| RCint, 8, 260.1 | 
	| dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā / | Kontext | 
	| RCūM, 16, 70.1 | 
	| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Kontext | 
	| RCūM, 3, 35.3 | 
	| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Kontext | 
	| RMañj, 2, 61.1 | 
	| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / | Kontext | 
	| RMañj, 3, 71.2 | 
	| saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // | Kontext | 
	| RMañj, 5, 16.1 | 
	| vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci / | Kontext | 
	| RMañj, 6, 27.1 | 
	| puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ / | Kontext | 
	| RMañj, 6, 284.1 | 
	| medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / | Kontext | 
	| RPSudh, 2, 79.2 | 
	| lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / | Kontext | 
	| RPSudh, 3, 9.3 | 
	| saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā // | Kontext | 
	| RPSudh, 3, 21.2 | 
	| sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Kontext | 
	| RPSudh, 7, 63.1 | 
	| varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / | Kontext | 
	| RRĂ…, R.kh., 5, 21.2 | 
	| śarīrakāntijanakā bhogadā vajrayoṣitaḥ // | Kontext | 
	| RRĂ…, R.kh., 8, 46.1 | 
	| apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā / | Kontext | 
	| RRS, 4, 15.1 | 
	| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Kontext | 
	| RRS, 5, 47.1 | 
	| aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / | Kontext | 
	| RRS, 5, 73.1 | 
	| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext | 
	| RRS, 5, 114.1 | 
	| kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / | Kontext | 
	| RRS, 5, 147.1 | 
	| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext | 
	| RRS, 7, 37.2 | 
	| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Kontext | 
	| RSK, 2, 9.2 | 
	| vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham // | Kontext |