| RArṇ, 16, 77.1 |
| sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet / | Kontext |
| RArṇ, 16, 77.2 |
| kalkavedhamato vakṣye sukhasādhyaṃ sureśvari // | Kontext |
| RArṇ, 6, 64.2 |
| abhrakakramayogena drutipātaṃ ca sādhayet // | Kontext |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext |
| RPSudh, 1, 90.1 |
| tathā ca samabhāgena grāsenaiva ca sādhayet / | Kontext |
| RPSudh, 4, 19.3 |
| dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // | Kontext |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
| RRÅ, V.kh., 5, 56.1 |
| alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / | Kontext |
| RRÅ, V.kh., 6, 125.4 |
| dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // | Kontext |
| RRÅ, V.kh., 7, 127.1 |
| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Kontext |