| ÅK, 2, 1, 283.2 | 
	|   añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // | Kontext | 
	| BhPr, 1, 8, 84.2 | 
	|   tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // | Kontext | 
	| BhPr, 1, 8, 85.1 | 
	|   lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet / | Kontext | 
	| KaiNigh, 2, 57.1 | 
	|   pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / | Kontext | 
	| RAdhy, 1, 47.1 | 
	|   kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext | 
	| RAdhy, 1, 307.1 | 
	|   dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Kontext | 
	| RArṇ, 11, 95.2 | 
	|   baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Kontext | 
	| RArṇ, 11, 185.2 | 
	|   mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Kontext | 
	| RArṇ, 15, 60.1 | 
	|   hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam / | Kontext | 
	| RArṇ, 15, 63.3 | 
	|   lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext | 
	| RArṇ, 17, 33.2 | 
	|   kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // | Kontext | 
	| RArṇ, 17, 58.2 | 
	|   śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā // | Kontext | 
	| RArṇ, 4, 50.1 | 
	|   vaṅge jvālā kapotābhā nāge malinadhūmakā / | Kontext | 
	| RArṇ, 6, 107.1 | 
	|   piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm / | Kontext | 
	| RArṇ, 7, 23.2 | 
	|   haimābhaścaiva tārābho viśeṣād rasabandhakaḥ // | Kontext | 
	| RArṇ, 7, 23.2 | 
	|   haimābhaścaiva tārābho viśeṣād rasabandhakaḥ // | Kontext | 
	| RArṇ, 7, 100.1 | 
	|   raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / | Kontext | 
	| RArṇ, 8, 45.2 | 
	|   kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // | Kontext | 
	| RājNigh, 13, 175.3 | 
	|   nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // | Kontext | 
	| RājNigh, 13, 187.1 | 
	|   gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Kontext | 
	| RCint, 3, 117.2 | 
	|   etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // | Kontext | 
	| RCint, 7, 18.1 | 
	|   śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / | Kontext | 
	| RCint, 7, 88.2 | 
	|   guṭī bhavati pītābhā varṇotkarṣavidhāyinī // | Kontext | 
	| RCint, 7, 105.2 | 
	|   sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / | Kontext | 
	| RCint, 7, 107.2 | 
	|   sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // | Kontext | 
	| RCint, 7, 114.1 | 
	|   pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext | 
	| RCint, 8, 199.1 | 
	|   yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu / | Kontext | 
	| RCint, 8, 221.2 | 
	|   tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // | Kontext | 
	| RCūM, 10, 10.2 | 
	|   tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // | Kontext | 
	| RCūM, 10, 31.1 | 
	|   puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Kontext | 
	| RCūM, 11, 55.2 | 
	|   tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā // | Kontext | 
	| RCūM, 11, 64.1 | 
	|   rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / | Kontext | 
	| RCūM, 11, 71.2 | 
	|   varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // | Kontext | 
	| RCūM, 11, 72.2 | 
	|   vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext | 
	| RCūM, 11, 78.2 | 
	|   kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext | 
	| RCūM, 11, 98.1 | 
	|   pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / | Kontext | 
	| RCūM, 11, 108.1 | 
	|   śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / | Kontext | 
	| RCūM, 12, 9.1 | 
	|   rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RCūM, 12, 17.2 | 
	|   karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // | Kontext | 
	| RCūM, 12, 44.2 | 
	|   śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / | Kontext | 
	| RCūM, 12, 44.3 | 
	|   kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Kontext | 
	| RCūM, 12, 49.2 | 
	|   niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Kontext | 
	| RCūM, 12, 51.1 | 
	|   vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext | 
	| RCūM, 14, 20.1 | 
	|   kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / | Kontext | 
	| RCūM, 14, 48.2 | 
	|   tālapatrasamābhāni tāmrapatrāṇi kārayet // | Kontext | 
	| RCūM, 14, 161.2 | 
	|   saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā / | Kontext | 
	| RCūM, 14, 162.1 | 
	|   gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext | 
	| RCūM, 14, 163.1 | 
	|   pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / | Kontext | 
	| RHT, 14, 5.1 | 
	|   tāvadyāvaddhmātā raktābhā khoṭikā bhavati / | Kontext | 
	| RHT, 8, 15.2 | 
	|   triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // | Kontext | 
	| RMañj, 3, 81.1 | 
	|   sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / | Kontext | 
	| RMañj, 3, 83.2 | 
	|   sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ // | Kontext | 
	| RMañj, 3, 89.1 | 
	|   pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / | Kontext | 
	| RMañj, 4, 7.1 | 
	|   markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam / | Kontext | 
	| RMañj, 4, 10.1 | 
	|   vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / | Kontext | 
	| RPSudh, 4, 74.2 | 
	|   puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // | Kontext | 
	| RPSudh, 4, 100.3 | 
	|   raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // | Kontext | 
	| RPSudh, 4, 106.1 | 
	|   pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā / | Kontext | 
	| RPSudh, 5, 19.3 | 
	|   candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // | Kontext | 
	| RPSudh, 6, 17.1 | 
	|   kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate / | Kontext | 
	| RPSudh, 6, 25.1 | 
	|   pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / | Kontext | 
	| RPSudh, 6, 78.1 | 
	|   pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / | Kontext | 
	| RPSudh, 7, 11.1 | 
	|   snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Kontext | 
	| RPSudh, 7, 47.2 | 
	|   nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // | Kontext | 
	| RPSudh, 7, 49.1 | 
	|   svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / | Kontext | 
	| RRÅ, R.kh., 4, 46.1 | 
	|   kajjalābho yadā sūto vihāya ghanacāpalam / | Kontext | 
	| RRÅ, R.kh., 8, 89.2 | 
	|   nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt // | Kontext | 
	| RRÅ, R.kh., 9, 3.1 | 
	|   kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam / | Kontext | 
	| RRÅ, V.kh., 1, 35.2 | 
	|   dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // | Kontext | 
	| RRÅ, V.kh., 13, 32.3 | 
	|   sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 52.2 | 
	|   sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 16, 96.1 | 
	|   aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet / | Kontext | 
	| RRÅ, V.kh., 18, 158.3 | 
	|   jāyate kuṃkumābhastu rasendro balavattaraḥ // | Kontext | 
	| RRÅ, V.kh., 19, 37.2 | 
	|   jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 74.2 | 
	|   tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 4, 56.1 | 
	|   jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet / | Kontext | 
	| RRÅ, V.kh., 6, 124.1 | 
	|   mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt / | Kontext | 
	| RRÅ, V.kh., 9, 27.2 | 
	|   yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet // | Kontext | 
	| RRS, 11, 55.2 | 
	|   rambhā raktābhanirguṇḍī lajjāluḥ suradālikā // | Kontext | 
	| RRS, 2, 9.2 | 
	|   śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi / | Kontext | 
	| RRS, 2, 9.3 | 
	|   pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext | 
	| RRS, 2, 23.2 | 
	|   puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate / | Kontext | 
	| RRS, 2, 135.2 | 
	|   hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // | Kontext | 
	| RRS, 2, 135.2 | 
	|   hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // | Kontext | 
	| RRS, 2, 153.2 | 
	|   vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / | Kontext | 
	| RRS, 3, 53.1 | 
	|   kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext | 
	| RRS, 3, 92.2 | 
	|   tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // | Kontext | 
	| RRS, 3, 103.1 | 
	|   rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / | Kontext | 
	| RRS, 3, 115.2 | 
	|   varcaśca śyāmapītābhaṃ recanaṃ parikathyate // | Kontext | 
	| RRS, 3, 116.2 | 
	|   vadanti śvetapītābhaṃ tadatīva virecanam // | Kontext | 
	| RRS, 3, 130.2 | 
	|   sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Kontext | 
	| RRS, 3, 130.2 | 
	|   sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Kontext | 
	| RRS, 3, 130.2 | 
	|   sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Kontext | 
	| RRS, 3, 137.1 | 
	|   pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext | 
	| RRS, 3, 149.0 | 
	|   śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // | Kontext | 
	| RRS, 4, 16.1 | 
	|   rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Kontext | 
	| RRS, 4, 24.2 | 
	|   karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // | Kontext | 
	| RRS, 4, 57.1 | 
	|   vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext | 
	| RRS, 5, 25.2 | 
	|   śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Kontext | 
	| RRS, 5, 191.0 | 
	|   saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // | Kontext | 
	| RRS, 5, 195.1 | 
	|   gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Kontext | 
	| RRS, 8, 5.2 | 
	|   suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // | Kontext | 
	| RSK, 1, 4.2 | 
	|   śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 224.1 | 
	|   maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Kontext |