| BhPr, 2, 3, 192.2 | 
	| tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // | Kontext | 
	| BhPr, 2, 3, 194.1 | 
	| mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / | Kontext | 
	| RCint, 2, 16.2 | 
	| yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // | Kontext | 
	| RCint, 6, 34.2 | 
	| mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // | Kontext | 
	| RCint, 6, 35.2 | 
	| saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // | Kontext | 
	| RMañj, 6, 244.2 | 
	| gharṣayed bahudhā tattu yāvatkajjalikā bhavet // | Kontext | 
	| RPSudh, 3, 32.1 | 
	| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Kontext | 
	| RPSudh, 3, 56.1 | 
	| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Kontext | 
	| RRS, 11, 72.1 | 
	| drutakajjalikā mocāpattrake cipiṭīkṛtā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 59.2 | 
	| tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 108.1 | 
	| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / | Kontext | 
	| ŚdhSaṃh, 2, 12, 239.1 | 
	| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 276.1 | 
	| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 276.2 | 
	| kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet // | Kontext |