| BhPr, 2, 3, 63.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |
| BhPr, 2, 3, 214.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext |
| BhPr, 2, 3, 241.1 |
| kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
| BhPr, 2, 3, 242.2 |
| mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // | Kontext |
| RArṇ, 10, 19.2 |
| niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // | Kontext |
| RArṇ, 12, 176.1 |
| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / | Kontext |
| RArṇ, 7, 78.1 |
| raktā śilā tu gomāṃse luṅgāmlena vipācitā / | Kontext |
| RCint, 2, 20.1 |
| antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ / | Kontext |
| RCint, 3, 129.2 |
| tilaṃ vipācayettena kuryād bījādirañjanam // | Kontext |
| RCint, 4, 31.1 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet / | Kontext |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext |
| RMañj, 2, 21.1 |
| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Kontext |
| RMañj, 2, 23.2 |
| nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // | Kontext |
| RMañj, 3, 23.1 |
| vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam / | Kontext |
| RPSudh, 2, 14.2 |
| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Kontext |
| RPSudh, 3, 4.1 |
| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Kontext |
| RPSudh, 7, 28.2 |
| chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // | Kontext |
| RRÅ, R.kh., 5, 24.2 |
| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Kontext |
| RRÅ, R.kh., 5, 28.1 |
| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, V.kh., 11, 18.1 |
| sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / | Kontext |
| RRÅ, V.kh., 6, 34.2 |
| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Kontext |
| RRÅ, V.kh., 6, 77.1 |
| yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet / | Kontext |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Kontext |