| ÅK, 2, 1, 267.2 |
| mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham // | Kontext |
| ÅK, 2, 1, 296.2 |
| nāśayed viṣakāsārtisarvanetrāmayāpaham // | Kontext |
| BhPr, 1, 8, 60.1 |
| cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / | Kontext |
| BhPr, 1, 8, 60.2 |
| arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet // | Kontext |
| BhPr, 1, 8, 64.2 |
| cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / | Kontext |
| BhPr, 1, 8, 68.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam // | Kontext |
| BhPr, 1, 8, 77.2 |
| sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / | Kontext |
| BhPr, 1, 8, 124.2 |
| hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca // | Kontext |
| BhPr, 1, 8, 130.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext |
| BhPr, 1, 8, 133.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Kontext |
| BhPr, 1, 8, 138.1 |
| kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham / | Kontext |
| BhPr, 1, 8, 144.2 |
| cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Kontext |
| BhPr, 1, 8, 146.2 |
| cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham // | Kontext |
| BhPr, 1, 8, 147.2 |
| khaṭī dāhāsrajicchītā madhurā viṣaśothajit // | Kontext |
| BhPr, 1, 8, 152.2 |
| vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut / | Kontext |
| BhPr, 1, 8, 186.2 |
| cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca / | Kontext |
| BhPr, 2, 3, 19.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Kontext |
| BhPr, 2, 3, 116.1 |
| cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram / | Kontext |
| BhPr, 2, 3, 119.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Kontext |
| BhPr, 2, 3, 127.1 |
| sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ / | Kontext |
| BhPr, 2, 3, 217.2 |
| hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca // | Kontext |
| BhPr, 2, 3, 227.1 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext |
| BhPr, 2, 3, 232.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Kontext |
| BhPr, 2, 3, 234.3 |
| viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // | Kontext |
| BhPr, 2, 3, 249.2 |
| cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ / | Kontext |
| KaiNigh, 2, 6.1 |
| doṣatrayakṣayonmādagarodaraviṣajvarān / | Kontext |
| KaiNigh, 2, 31.1 |
| hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn / | Kontext |
| KaiNigh, 2, 37.2 |
| cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // | Kontext |
| KaiNigh, 2, 45.2 |
| varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā // | Kontext |
| KaiNigh, 2, 47.2 |
| haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // | Kontext |
| KaiNigh, 2, 51.2 |
| cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ // | Kontext |
| KaiNigh, 2, 55.1 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / | Kontext |
| KaiNigh, 2, 59.2 |
| tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // | Kontext |
| KaiNigh, 2, 63.1 |
| netrārtikuṣṭhavisarpaviṣapittakaphapraṇut / | Kontext |
| KaiNigh, 2, 68.2 |
| bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit // | Kontext |
| KaiNigh, 2, 73.1 |
| hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / | Kontext |
| KaiNigh, 2, 80.1 |
| kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān / | Kontext |
| KaiNigh, 2, 81.1 |
| kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit / | Kontext |
| KaiNigh, 2, 82.1 |
| keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ / | Kontext |
| KaiNigh, 2, 87.2 |
| viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // | Kontext |
| KaiNigh, 2, 89.2 |
| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Kontext |
| KaiNigh, 2, 94.1 |
| viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān / | Kontext |
| KaiNigh, 2, 133.1 |
| śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam / | Kontext |
| KaiNigh, 2, 144.2 |
| maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ // | Kontext |
| KaiNigh, 2, 146.1 |
| vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / | Kontext |
| KaiNigh, 2, 148.1 |
| khaṭikā madhurā śophaviṣadāhāsrajit / | Kontext |
| MPālNigh, 4, 4.1 |
| kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit / | Kontext |
| MPālNigh, 4, 24.2 |
| vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // | Kontext |
| MPālNigh, 4, 26.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // | Kontext |
| MPālNigh, 4, 27.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet / | Kontext |
| MPālNigh, 4, 29.1 |
| gairikaṃ dāhapittāsrakaphahikkāviṣāpaham / | Kontext |
| MPālNigh, 4, 31.1 |
| tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham / | Kontext |
| MPālNigh, 4, 34.2 |
| hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt // | Kontext |
| MPālNigh, 4, 36.1 |
| sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / | Kontext |
| MPālNigh, 4, 47.1 |
| sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān / | Kontext |
| MPālNigh, 4, 50.2 |
| mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam // | Kontext |
| MPālNigh, 4, 60.2 |
| māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // | Kontext |
| MPālNigh, 4, 66.2 |
| cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Kontext |
| RājNigh, 13, 49.1 |
| manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī / | Kontext |
| RājNigh, 13, 52.2 |
| kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // | Kontext |
| RājNigh, 13, 66.2 |
| bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // | Kontext |
| RājNigh, 13, 69.2 |
| viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ // | Kontext |
| RājNigh, 13, 78.1 |
| kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit / | Kontext |
| RājNigh, 13, 83.2 |
| bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // | Kontext |
| RājNigh, 13, 88.2 |
| cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // | Kontext |
| RājNigh, 13, 90.2 |
| viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī // | Kontext |
| RājNigh, 13, 92.2 |
| nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // | Kontext |
| RājNigh, 13, 102.2 |
| viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // | Kontext |
| RājNigh, 13, 122.2 |
| gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut // | Kontext |
| RājNigh, 13, 129.2 |
| viṣadoṣaharā rucyā pācanī baladāyinī // | Kontext |
| RājNigh, 13, 153.1 |
| mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / | Kontext |
| RājNigh, 13, 164.1 |
| marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / | Kontext |
| RājNigh, 13, 207.2 |
| kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam // | Kontext |
| RCint, 6, 72.2 |
| sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // | Kontext |
| RCint, 7, 20.2 |
| avyāhataṃ viṣaharairvātādibhir aśoṣitam // | Kontext |
| RCint, 7, 43.2 |
| sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // | Kontext |
| RCūM, 10, 74.1 |
| niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Kontext |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Kontext |
| RCūM, 11, 34.1 |
| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RCūM, 11, 50.2 |
| īṣatpītā gurusnigdhā pītikā viṣanāśinī // | Kontext |
| RCūM, 11, 52.1 |
| kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / | Kontext |
| RCūM, 11, 57.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Kontext |
| RCūM, 11, 64.1 |
| rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / | Kontext |
| RCūM, 11, 65.2 |
| netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // | Kontext |
| RCūM, 11, 66.2 |
| atidurdharahidhmāghnaṃ viṣajvaragadāpaham // | Kontext |
| RCūM, 11, 77.2 |
| kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // | Kontext |
| RCūM, 11, 78.2 |
| kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext |
| RCūM, 11, 79.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext |
| RCūM, 11, 87.1 |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Kontext |
| RCūM, 12, 13.2 |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Kontext |
| RCūM, 12, 16.1 |
| jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Kontext |
| RCūM, 12, 19.1 |
| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Kontext |
| RCūM, 14, 22.1 |
| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RCūM, 14, 23.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RCūM, 14, 24.2 |
| bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham // | Kontext |
| RCūM, 14, 63.1 |
| viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / | Kontext |
| RMañj, 4, 31.2 |
| viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / | Kontext |
| RMañj, 5, 44.1 |
| grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ / | Kontext |
| RPSudh, 4, 91.3 |
| medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Kontext |
| RPSudh, 4, 94.2 |
| kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Kontext |
| RPSudh, 5, 57.2 |
| pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // | Kontext |
| RPSudh, 5, 75.1 |
| tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut / | Kontext |
| RPSudh, 6, 13.2 |
| kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // | Kontext |
| RPSudh, 6, 21.2 |
| satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / | Kontext |
| RPSudh, 6, 25.1 |
| pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / | Kontext |
| RPSudh, 6, 26.1 |
| snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ / | Kontext |
| RPSudh, 6, 27.1 |
| sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham / | Kontext |
| RPSudh, 6, 39.1 |
| āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ / | Kontext |
| RPSudh, 6, 62.2 |
| bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // | Kontext |
| RPSudh, 6, 63.2 |
| kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // | Kontext |
| RPSudh, 6, 65.2 |
| soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam / | Kontext |
| RPSudh, 6, 83.1 |
| hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Kontext |
| RPSudh, 7, 13.1 |
| pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca / | Kontext |
| RPSudh, 7, 16.0 |
| śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt // | Kontext |
| RPSudh, 7, 44.1 |
| saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam / | Kontext |
| RRÅ, R.kh., 8, 31.0 |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Kontext |
| RRS, 2, 62.2 |
| viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // | Kontext |
| RRS, 2, 74.3 |
| tatsevanājjarāvyādhiviṣairna paribhūyate // | Kontext |
| RRS, 2, 122.1 |
| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Kontext |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Kontext |
| RRS, 3, 48.2 |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Kontext |
| RRS, 3, 53.1 |
| kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Kontext |
| RRS, 3, 54.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Kontext |
| RRS, 3, 64.1 |
| īṣatpītā guruḥ snigdhā pītikā viṣanāśanī / | Kontext |
| RRS, 3, 66.1 |
| kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca / | Kontext |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RRS, 3, 94.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Kontext |
| RRS, 3, 102.2 |
| viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Kontext |
| RRS, 3, 103.1 |
| rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / | Kontext |
| RRS, 3, 104.2 |
| netryaṃ hidhmāviṣachardikaphapittāsraroganut // | Kontext |
| RRS, 3, 105.2 |
| atidurdharahidhmāghnaṃ viṣajvaragadāpaham // | Kontext |
| RRS, 3, 125.2 |
| kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // | Kontext |
| RRS, 4, 15.1 |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Kontext |
| RRS, 4, 20.2 |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Kontext |
| RRS, 4, 23.1 |
| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Kontext |
| RRS, 4, 26.1 |
| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Kontext |
| RRS, 5, 10.1 |
| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RRS, 5, 19.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RRS, 5, 139.2 |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Kontext |
| RSK, 2, 9.2 |
| vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham // | Kontext |