| RājNigh, 13, 85.1 |
| tāravādādike tāramākṣikaṃ ca praśasyate / | Kontext |
| RCint, 2, 23.0 |
| nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // | Kontext |
| RCint, 3, 89.1 |
| iyataiva rasāyanatvaṃ kiṃtu vādasya na prādhānyam / | Kontext |
| RCint, 7, 46.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RCint, 7, 55.2 |
| vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // | Kontext |
| RMañj, 3, 20.2 |
| vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ // | Kontext |
| RMañj, 4, 34.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RRÅ, V.kh., 4, 110.2 |
| yojayellohavādeṣu tadidānīṃ nigadyate // | Kontext |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext |
| RRÅ, V.kh., 8, 94.2 |
| ityevaṃ saptadhā kuryāt vāde syāddalayogyakam // | Kontext |