| RAdhy, 1, 438.2 | 
	| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // | Kontext | 
	| RArṇ, 11, 141.2 | 
	| vedhayennātra saṃdeho giripātālabhūtalam // | Kontext | 
	| RArṇ, 15, 6.3 | 
	| punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham // | Kontext | 
	| RArṇ, 6, 125.1 | 
	| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext | 
	| RMañj, 2, 15.2 | 
	| ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // | Kontext | 
	| RRĂ…, R.kh., 1, 24.1 | 
	| sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām / | Kontext | 
	| RSK, 2, 10.1 | 
	| kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi / | Kontext |