| BhPr, 1, 8, 5.1 |
| kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ / | Kontext |
| BhPr, 1, 8, 17.1 |
| kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ / | Kontext |
| RAdhy, 1, 83.1 |
| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Kontext |
| RAdhy, 1, 297.1 |
| yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ / | Kontext |
| RAdhy, 1, 480.1 |
| khyātastathā 'bhūt / | Kontext |
| RArṇ, 12, 113.1 |
| tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham / | Kontext |
| RArṇ, 12, 325.2 |
| tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // | Kontext |
| RArṇ, 16, 106.1 |
| ahorātraṃ trirātraṃ vā citradharmā bhavanti te / | Kontext |
| RArṇ, 7, 65.2 |
| ye guṇāḥ pārade proktāste caivātra bhavantviti // | Kontext |
| RCint, 3, 3.1 |
| etatsādhakānyūnaviṃśatikarmāṇi bhavanti / | Kontext |
| RCint, 7, 61.1 |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Kontext |
| RCint, 8, 28.3 |
| gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ / | Kontext |
| RPSudh, 4, 61.1 |
| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / | Kontext |