| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Kontext |
| BhPr, 1, 8, 139.2 |
| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Kontext |
| BhPr, 2, 3, 71.2 |
| tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam // | Kontext |
| RCūM, 11, 56.2 |
| uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // | Kontext |
| RCūM, 12, 20.2 |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Kontext |
| RCūM, 14, 42.2 |
| nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // | Kontext |
| RCūM, 14, 131.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Kontext |
| RRĂ…, R.kh., 2, 46.2 |
| lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram // | Kontext |
| RRS, 3, 93.2 |
| uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // | Kontext |
| RRS, 3, 131.1 |
| pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / | Kontext |
| RRS, 4, 11.2 |
| pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // | Kontext |
| RRS, 4, 27.2 |
| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Kontext |
| RRS, 5, 153.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Kontext |
| RSK, 2, 10.2 |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // | Kontext |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Kontext |