| RAdhy, 1, 220.1 |
| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Kontext |
| RArṇ, 15, 56.0 |
| triṃśadbhāgā militvā tu bhavanti suravandite // | Kontext |
| RArṇ, 15, 76.2 |
| hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet // | Kontext |
| RCint, 3, 7.1 |
| bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ / | Kontext |
| RCint, 3, 157.2 |
| etāstu kevalamāroṭameva militā nibadhnanti / | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 4, 40.1 |
| kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ / | Kontext |
| RCint, 8, 141.2 |
| pratyekamekamebhirmilitairvā tricaturān vārān // | Kontext |
| RHT, 4, 21.1 |
| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / | Kontext |
| RRÅ, R.kh., 8, 23.1 |
| tritayaṃ madhunājyena militaṃ golakīkṛtam / | Kontext |
| RRÅ, R.kh., 8, 68.1 |
| mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam / | Kontext |
| RRÅ, V.kh., 4, 110.1 |
| yatra yatra milatyetattatra cūrṇaṃ palaṃ palam / | Kontext |