| ÅK, 1, 26, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // | Kontext |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Kontext |
| RArṇ, 6, 48.2 |
| rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // | Kontext |
| RArṇ, 7, 71.0 |
| kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // | Kontext |
| RCūM, 14, 176.2 |
| krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // | Kontext |
| RCūM, 3, 17.1 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / | Kontext |
| RCūM, 5, 53.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RCūM, 9, 8.2 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // | Kontext |
| RCūM, 9, 16.1 |
| madhūkasya ca tailaiśca tailavargo rase hitaḥ / | Kontext |
| RHT, 18, 71.1 |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Kontext |
| RKDh, 1, 1, 52.2 |
| yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // | Kontext |
| RRÅ, V.kh., 13, 1.1 |
| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Kontext |
| RRÅ, V.kh., 14, 18.1 |
| svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam / | Kontext |
| RRÅ, V.kh., 15, 1.1 |
| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Kontext |
| RRÅ, V.kh., 16, 14.2 |
| tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam // | Kontext |
| RRÅ, V.kh., 18, 106.0 |
| vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // | Kontext |
| RRÅ, V.kh., 18, 139.2 |
| rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam / | Kontext |
| RRÅ, V.kh., 19, 18.2 |
| tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam // | Kontext |
| RRÅ, V.kh., 19, 123.2 |
| devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // | Kontext |
| RRS, 11, 97.1 |
| dvitīyātra mayā proktā jalaukā drāvaṇe hitā / | Kontext |
| RRS, 5, 92.2 |
| rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // | Kontext |
| RRS, 7, 10.3 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // | Kontext |
| RRS, 9, 57.2 |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Kontext |
| RSK, 2, 10.2 |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // | Kontext |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Kontext |