| BhPr, 1, 8, 24.2 | 
	| lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext | 
	| BhPr, 2, 3, 53.2 | 
	| lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Kontext | 
	| BhPr, 2, 3, 80.1 | 
	| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Kontext | 
	| BhPr, 2, 3, 95.0 | 
	| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext | 
	| BhPr, 2, 3, 113.2 | 
	| māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // | Kontext | 
	| BhPr, 2, 3, 216.2 | 
	| taddhānyābhramiti proktam abhramāraṇasiddhaye // | Kontext | 
	| RAdhy, 1, 29.2 | 
	| māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // | Kontext | 
	| RAdhy, 1, 105.1 | 
	| māraṇe mūrchane bandhe rasasyaitā niyojayet / | Kontext | 
	| RAdhy, 1, 106.2 | 
	| ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam // | Kontext | 
	| RAdhy, 1, 214.2 | 
	| svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // | Kontext | 
	| RAdhy, 1, 271.2 | 
	| yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // | Kontext | 
	| RAdhy, 1, 276.1 | 
	| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Kontext | 
	| RArṇ, 12, 23.2 | 
	| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // | Kontext | 
	| RArṇ, 14, 173.1 | 
	| vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / | Kontext | 
	| RArṇ, 14, 173.2 | 
	| sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca // | Kontext | 
	| RArṇ, 4, 20.1 | 
	| jāraṇe māraṇe caiva rasarājasya rañjane / | Kontext | 
	| RArṇ, 6, 84.0 | 
	| eṣa kāpāliko yogo vajramāraṇa uttamaḥ // | Kontext | 
	| RArṇ, 6, 103.2 | 
	| udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // | Kontext | 
	| RArṇ, 6, 104.2 | 
	| kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // | Kontext | 
	| RArṇ, 7, 147.1 | 
	| lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / | Kontext | 
	| RCint, 4, 11.0 | 
	| ayodhātuvacchodhanamāraṇametasya // | Kontext | 
	| RCint, 5, 22.0 | 
	| phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // | Kontext | 
	| RCint, 8, 7.0 | 
	| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Kontext | 
	| RCint, 8, 67.1 | 
	| māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat / | Kontext | 
	| RCint, 8, 106.1 | 
	| māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / | Kontext | 
	| RCint, 8, 109.2 | 
	| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // | Kontext | 
	| RCint, 8, 120.1 | 
	| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / | Kontext | 
	| RCint, 8, 198.1 | 
	| pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ / | Kontext | 
	| RCūM, 10, 110.1 | 
	| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / | Kontext | 
	| RCūM, 11, 2.2 | 
	| śveto'tra khaṭikā prokto lepane lohamāraṇe // | Kontext | 
	| RCūM, 12, 35.1 | 
	| satyavāk etadvajrasya māraṇam / | Kontext | 
	| RCūM, 14, 14.1 | 
	| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext | 
	| RCūM, 14, 15.1 | 
	| arilohena lohasya māraṇaṃ durguṇapradam / | Kontext | 
	| RCūM, 5, 144.1 | 
	| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Kontext | 
	| RHT, 14, 9.1 | 
	| evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / | Kontext | 
	| RHT, 3, 26.1 | 
	| itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / | Kontext | 
	| RKDh, 1, 1, 61.2 | 
	| kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // | Kontext | 
	| RKDh, 1, 1, 178.2 | 
	| vajramūṣeti vikhyātā samyak sūtasya māraṇe // | Kontext | 
	| RMañj, 4, 14.0 | 
	| viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // | Kontext | 
	| RMañj, 5, 1.1 | 
	| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Kontext | 
	| RMañj, 5, 3.2 | 
	| śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // | Kontext | 
	| RMañj, 5, 28.2 | 
	| śudhyate nātra sandeho māraṇaṃ vāpyathocyate // | Kontext | 
	| RPSudh, 1, 6.2 | 
	| dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // | Kontext | 
	| RPSudh, 1, 7.2 | 
	| tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // | Kontext | 
	| RPSudh, 1, 8.2 | 
	| ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // | Kontext | 
	| RPSudh, 10, 27.2 | 
	| mañjūṣākāramūṣā sā kathitā rasamāraṇe // | Kontext | 
	| RPSudh, 4, 1.1 | 
	| athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / | Kontext | 
	| RPSudh, 4, 75.1 | 
	| athāparaḥ prakāro'tra kathyate lohamāraṇe / | Kontext | 
	| RPSudh, 4, 101.2 | 
	| nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // | Kontext | 
	| RPSudh, 4, 118.1 | 
	| saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / | Kontext | 
	| RPSudh, 5, 118.2 | 
	| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Kontext | 
	| RPSudh, 7, 66.1 | 
	| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Kontext | 
	| RRÅ, R.kh., 2, 15.1 | 
	| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Kontext | 
	| RRÅ, R.kh., 3, 1.1 | 
	| athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate / | Kontext | 
	| RRÅ, R.kh., 3, 19.2 | 
	| mārayet pūrvayogena māraṇaṃ cātra kathyate // | Kontext | 
	| RRÅ, R.kh., 3, 41.2 | 
	| māraṇe mūrcchane bandhe rasasyaitāni yojayet // | Kontext | 
	| RRÅ, R.kh., 3, 43.1 | 
	| ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam / | Kontext | 
	| RRÅ, R.kh., 5, 31.1 | 
	| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Kontext | 
	| RRÅ, R.kh., 5, 35.2 | 
	| vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // | Kontext | 
	| RRÅ, R.kh., 7, 27.3 | 
	| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Kontext | 
	| RRÅ, R.kh., 8, 5.2 | 
	| śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī // | Kontext | 
	| RRÅ, R.kh., 8, 50.2 | 
	| śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // | Kontext | 
	| RRÅ, V.kh., 14, 71.2 | 
	| yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // | Kontext | 
	| RRÅ, V.kh., 16, 52.2 | 
	| cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat // | Kontext | 
	| RRÅ, V.kh., 2, 2.1 | 
	| rasādilohaparyantaṃ śodhane māraṇe hitam / | Kontext | 
	| RRÅ, V.kh., 2, 45.3 | 
	| mūrchane māraṇe caiva bandhane ca praśasyate // | Kontext | 
	| RRÅ, V.kh., 3, 25.1 | 
	| mūrchane māraṇe bandhe dvaṃdvamelāpake hitā / | Kontext | 
	| RRÅ, V.kh., 3, 63.2 | 
	| sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // | Kontext | 
	| RRÅ, V.kh., 3, 127.3 | 
	| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Kontext | 
	| RRÅ, V.kh., 3, 128.1 | 
	| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Kontext | 
	| RRS, 2, 118.2 | 
	| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // | Kontext | 
	| RRS, 3, 14.2 | 
	| śveto 'tra khaṭikāprokto lepane lohamāraṇe // | Kontext | 
	| RRS, 4, 40.1 | 
	| satyavāk etadvajrasya māraṇam / | Kontext | 
	| RRS, 5, 13.1 | 
	| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext | 
	| RRS, 5, 13.3 | 
	| arilohena lohasya māraṇaṃ durguṇapradam // | Kontext | 
	| RRS, 5, 52.2 | 
	| śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // | Kontext | 
	| RRS, 5, 100.1 | 
	| oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / | Kontext | 
	| RRS, 5, 199.0 | 
	| tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // | Kontext | 
	| RSK, 2, 11.1 | 
	| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / | Kontext | 
	| RSK, 2, 54.1 | 
	| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / | Kontext | 
	| RSK, 2, 55.2 | 
	| tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam // | Kontext |