| RArṇ, 10, 17.2 | |
| akampaśca vikampaśca pañcāvasthā rasasya tu // | Kontext | 
| RArṇ, 11, 75.2 | |
| sakampaśca vikampaśca pañcāvasthā rasasya tu // | Kontext | 
| RArṇ, 11, 80.1 | |
| jarāvastho raso yaśca dehe lohena saṃkramet / | Kontext | 
| RArṇ, 12, 34.2 | |
| anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // | Kontext | 
| RCint, 3, 40.0 | |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Kontext | 
| ŚdhSaṃh, 2, 12, 126.2 | |
| tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati // | Kontext |