| RCint, 3, 42.3 |
| tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // | Kontext |
| RCūM, 15, 53.2 |
| punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī // | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext |
| RRÅ, V.kh., 1, 9.1 |
| siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / | Kontext |
| RRÅ, V.kh., 1, 10.1 |
| mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ / | Kontext |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Kontext |
| RRÅ, V.kh., 19, 76.1 |
| cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet / | Kontext |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext |
| RRS, 11, 48.2 |
| svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // | Kontext |
| RRS, 11, 84.1 |
| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Kontext |