| RArṇ, 1, 10.1 | 
	| yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ / | Kontext | 
	| RArṇ, 1, 11.2 | 
	| śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // | Kontext | 
	| RArṇ, 1, 12.2 | 
	| ṣaḍdarśane'pi muktistu darśitā piṇḍapātane // | Kontext | 
	| RArṇ, 1, 28.2 | 
	| tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // | Kontext | 
	| RArṇ, 1, 46.2 | 
	| bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // | Kontext | 
	| RArṇ, 11, 2.3 | 
	| tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // | Kontext | 
	| RArṇ, 16, 26.1 | 
	| lokānugrahakartā ca bhuktimuktipradāyakaḥ / | Kontext | 
	| RCint, 3, 42.3 | 
	| tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // | Kontext | 
	| RCūM, 16, 3.2 | 
	| bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // | Kontext | 
	| RRÅ, V.kh., 1, 32.2 | 
	| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Kontext | 
	| RRÅ, V.kh., 12, 37.2 | 
	| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Kontext |