| ÅK, 1, 25, 27.1 |
| kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam / | Kontext |
| BhPr, 2, 3, 76.2 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // | Kontext |
| BhPr, 2, 3, 94.1 |
| kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext |
| BhPr, 2, 3, 205.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext |
| RAdhy, 1, 139.2 |
| kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // | Kontext |
| RAdhy, 1, 149.2 |
| catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // | Kontext |
| RAdhy, 1, 163.2 |
| kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // | Kontext |
| RAdhy, 1, 168.2 |
| jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // | Kontext |
| RAdhy, 1, 179.1 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / | Kontext |
| RAdhy, 1, 219.1 |
| gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet / | Kontext |
| RAdhy, 1, 223.1 |
| gālite viddhasūte'tha kṣiptvā sarṣapamātrakam / | Kontext |
| RAdhy, 1, 234.2 |
| stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 237.1 |
| piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / | Kontext |
| RAdhy, 1, 244.1 |
| śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca / | Kontext |
| RAdhy, 1, 258.2 |
| tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // | Kontext |
| RAdhy, 1, 335.2 |
| kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // | Kontext |
| RAdhy, 1, 337.2 |
| kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet // | Kontext |
| RAdhy, 1, 343.2 |
| hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe // | Kontext |
| RAdhy, 1, 357.2 |
| gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak // | Kontext |
| RAdhy, 1, 369.2 |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Kontext |
| RAdhy, 1, 371.2 |
| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Kontext |
| RAdhy, 1, 374.1 |
| tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam / | Kontext |
| RAdhy, 1, 401.1 |
| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam / | Kontext |
| RAdhy, 1, 416.2 |
| tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet // | Kontext |
| RAdhy, 1, 428.1 |
| kṣipedbindumahorātraṃ muhurbhūnāgasatvajam / | Kontext |
| RAdhy, 1, 431.1 |
| drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa / | Kontext |
| RAdhy, 1, 436.2 |
| tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam // | Kontext |
| RAdhy, 1, 441.1 |
| kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ / | Kontext |
| RAdhy, 1, 454.2 |
| tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet // | Kontext |
| RArṇ, 11, 146.2 |
| sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // | Kontext |
| RArṇ, 14, 41.2 |
| puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet // | Kontext |
| RArṇ, 15, 12.2 |
| ādau susvinnam ādāya pale palaśataṃ kṣipet // | Kontext |
| RArṇ, 15, 18.2 |
| śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet / | Kontext |
| RArṇ, 17, 126.2 |
| bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ // | Kontext |
| RArṇ, 7, 11.1 |
| devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam / | Kontext |
| RArṇ, 8, 30.1 |
| āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / | Kontext |
| RArṇ, 8, 51.1 |
| mahārasānuparasān tīkṣṇalohāni ca kṣipet / | Kontext |
| RArṇ, 9, 14.2 |
| eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / | Kontext |
| RCint, 2, 22.1 |
| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext |
| RCint, 3, 33.2 |
| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
| RCint, 3, 149.2 |
| pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati / | Kontext |
| RCint, 6, 27.2 |
| kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // | Kontext |
| RCint, 6, 32.1 |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext |
| RCint, 8, 46.3 |
| pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // | Kontext |
| RCint, 8, 139.1 |
| kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām / | Kontext |
| RCint, 8, 153.2 |
| cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ // | Kontext |
| RCint, 8, 160.2 |
| stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Kontext |
| RCūM, 10, 40.2 |
| kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // | Kontext |
| RCūM, 10, 48.2 |
| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Kontext |
| RCūM, 11, 41.2 |
| kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // | Kontext |
| RCūM, 14, 137.2 |
| pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // | Kontext |
| RCūM, 14, 147.1 |
| sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / | Kontext |
| RCūM, 14, 150.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext |
| RCūM, 14, 151.2 |
| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // | Kontext |
| RCūM, 14, 155.2 |
| pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca // | Kontext |
| RCūM, 14, 223.1 |
| kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām / | Kontext |
| RCūM, 16, 96.1 |
| pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / | Kontext |
| RCūM, 4, 12.1 |
| kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā / | Kontext |
| RCūM, 4, 29.1 |
| kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam / | Kontext |
| RCūM, 4, 106.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext |
| RHT, 16, 6.2 |
| tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam // | Kontext |
| RHT, 18, 45.2 |
| tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca // | Kontext |
| RHT, 5, 50.1 |
| āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Kontext |
| RHT, 7, 6.2 |
| tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // | Kontext |
| RMañj, 2, 48.2 |
| kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // | Kontext |
| RMañj, 3, 87.1 |
| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / | Kontext |
| RMañj, 4, 12.2 |
| tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // | Kontext |
| RMañj, 5, 58.1 |
| tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / | Kontext |
| RMañj, 6, 124.2 |
| mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet // | Kontext |
| RMañj, 6, 143.2 |
| tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // | Kontext |
| RMañj, 6, 187.2 |
| svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // | Kontext |
| RMañj, 6, 342.1 |
| sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca / | Kontext |
| RPSudh, 6, 7.1 |
| bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / | Kontext |
| RRÅ, R.kh., 3, 3.2 |
| tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 3, 4.2 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // | Kontext |
| RRÅ, R.kh., 3, 9.2 |
| liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // | Kontext |
| RRÅ, R.kh., 4, 7.2 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 6, 25.1 |
| dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet / | Kontext |
| RRÅ, R.kh., 8, 25.2 |
| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Kontext |
| RRÅ, R.kh., 8, 52.1 |
| uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 10, 13.2 |
| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Kontext |
| RRÅ, V.kh., 10, 24.1 |
| sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam / | Kontext |
| RRÅ, V.kh., 10, 55.1 |
| tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet / | Kontext |
| RRÅ, V.kh., 12, 4.1 |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext |
| RRÅ, V.kh., 12, 9.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 12, 48.1 |
| sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet / | Kontext |
| RRÅ, V.kh., 12, 72.1 |
| kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham / | Kontext |
| RRÅ, V.kh., 13, 3.2 |
| itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 13, 73.2 |
| strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / | Kontext |
| RRÅ, V.kh., 13, 82.0 |
| dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 14, 2.2 |
| taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 14, 15.2 |
| ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 14, 74.1 |
| śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 14, 74.1 |
| śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 14, 90.2 |
| tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // | Kontext |
| RRÅ, V.kh., 14, 90.2 |
| tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // | Kontext |
| RRÅ, V.kh., 14, 104.1 |
| tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 14, 104.1 |
| tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 15, 4.1 |
| nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 15, 4.1 |
| nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 15, 5.1 |
| tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 15, 5.1 |
| tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 15, 38.2 |
| tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet // | Kontext |
| RRÅ, V.kh., 15, 62.1 |
| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Kontext |
| RRÅ, V.kh., 15, 80.2 |
| iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 15, 82.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 15, 98.2 |
| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext |
| RRÅ, V.kh., 16, 56.2 |
| etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet // | Kontext |
| RRÅ, V.kh., 16, 104.2 |
| pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam // | Kontext |
| RRÅ, V.kh., 16, 106.2 |
| kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // | Kontext |
| RRÅ, V.kh., 16, 107.1 |
| jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / | Kontext |
| RRÅ, V.kh., 16, 108.1 |
| kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam / | Kontext |
| RRÅ, V.kh., 16, 109.1 |
| biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / | Kontext |
| RRÅ, V.kh., 17, 48.2 |
| tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // | Kontext |
| RRÅ, V.kh., 18, 7.2 |
| tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet // | Kontext |
| RRÅ, V.kh., 18, 105.2 |
| mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 19, 3.2 |
| kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // | Kontext |
| RRÅ, V.kh., 19, 7.2 |
| taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // | Kontext |
| RRÅ, V.kh., 19, 8.1 |
| kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / | Kontext |
| RRÅ, V.kh., 19, 13.2 |
| tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // | Kontext |
| RRÅ, V.kh., 19, 15.1 |
| nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam / | Kontext |
| RRÅ, V.kh., 19, 42.2 |
| kṣiptvā cālyamayodarvyā hyavatārya suśītalam // | Kontext |
| RRÅ, V.kh., 19, 66.2 |
| trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // | Kontext |
| RRÅ, V.kh., 19, 80.1 |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext |
| RRÅ, V.kh., 19, 81.2 |
| tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet // | Kontext |
| RRÅ, V.kh., 19, 82.1 |
| śatāṃśena kṣipettasmin raktaśākinimūlakam / | Kontext |
| RRÅ, V.kh., 19, 83.2 |
| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Kontext |
| RRÅ, V.kh., 19, 85.1 |
| dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / | Kontext |
| RRÅ, V.kh., 19, 87.1 |
| viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet / | Kontext |
| RRÅ, V.kh., 19, 88.2 |
| ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 93.1 |
| niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / | Kontext |
| RRÅ, V.kh., 19, 98.1 |
| cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 19, 98.2 |
| tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // | Kontext |
| RRÅ, V.kh., 19, 106.2 |
| sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ // | Kontext |
| RRÅ, V.kh., 19, 107.2 |
| niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet // | Kontext |
| RRÅ, V.kh., 19, 108.2 |
| kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // | Kontext |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext |
| RRÅ, V.kh., 19, 112.2 |
| cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 19, 122.1 |
| stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / | Kontext |
| RRÅ, V.kh., 19, 126.1 |
| māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale / | Kontext |
| RRÅ, V.kh., 19, 126.2 |
| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Kontext |
| RRÅ, V.kh., 20, 10.2 |
| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext |
| RRÅ, V.kh., 20, 39.2 |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Kontext |
| RRÅ, V.kh., 20, 42.1 |
| bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam / | Kontext |
| RRÅ, V.kh., 20, 42.2 |
| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 42.2 |
| yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 48.2 |
| tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // | Kontext |
| RRÅ, V.kh., 20, 59.2 |
| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Kontext |
| RRÅ, V.kh., 20, 91.0 |
| daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 107.1 |
| śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ / | Kontext |
| RRÅ, V.kh., 20, 107.2 |
| drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 118.2 |
| bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Kontext |
| RRÅ, V.kh., 20, 125.2 |
| niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 125.2 |
| niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 20, 131.2 |
| dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet // | Kontext |
| RRÅ, V.kh., 3, 80.1 |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / | Kontext |
| RRÅ, V.kh., 3, 109.1 |
| bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit / | Kontext |
| RRÅ, V.kh., 3, 115.1 |
| lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 3, 119.2 |
| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 4, 6.1 |
| kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / | Kontext |
| RRÅ, V.kh., 4, 6.2 |
| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 4, 54.1 |
| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Kontext |
| RRÅ, V.kh., 4, 54.2 |
| yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam // | Kontext |
| RRÅ, V.kh., 5, 24.2 |
| tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // | Kontext |
| RRÅ, V.kh., 5, 35.1 |
| kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam / | Kontext |
| RRÅ, V.kh., 5, 54.1 |
| aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet / | Kontext |
| RRÅ, V.kh., 6, 22.2 |
| sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet // | Kontext |
| RRÅ, V.kh., 6, 88.2 |
| pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 6, 94.1 |
| ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / | Kontext |
| RRÅ, V.kh., 6, 100.1 |
| yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 6, 100.1 |
| yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 7, 73.3 |
| vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 7, 121.1 |
| pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 8, 5.1 |
| tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 8, 17.1 |
| viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / | Kontext |
| RRÅ, V.kh., 8, 89.2 |
| daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 140.1 |
| piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet / | Kontext |
| RRÅ, V.kh., 9, 23.1 |
| mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 9, 27.1 |
| stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 48.2 |
| abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ // | Kontext |
| RRÅ, V.kh., 9, 71.1 |
| samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 9, 76.1 |
| pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / | Kontext |
| RRÅ, V.kh., 9, 82.1 |
| tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 9, 84.2 |
| kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 9, 122.2 |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 9, 122.2 |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // | Kontext |
| RRÅ, V.kh., 9, 127.2 |
| indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ // | Kontext |
| RRS, 11, 29.2 |
| kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // | Kontext |
| RRS, 11, 30.2 |
| lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // | Kontext |
| RRS, 11, 31.2 |
| sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // | Kontext |
| RRS, 2, 30.2 |
| kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Kontext |
| RRS, 2, 98.2 |
| vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // | Kontext |
| RRS, 3, 84.2 |
| kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // | Kontext |
| RRS, 5, 106.2 |
| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // | Kontext |
| RRS, 5, 160.1 |
| pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / | Kontext |
| RRS, 5, 175.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext |
| RRS, 5, 175.2 |
| gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // | Kontext |
| RRS, 5, 176.2 |
| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // | Kontext |
| RRS, 5, 180.2 |
| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // | Kontext |
| RRS, 5, 184.2 |
| pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca // | Kontext |
| RRS, 5, 232.2 |
| kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām / | Kontext |
| RRS, 8, 11.0 |
| piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // | Kontext |
| RRS, 8, 26.1 |
| kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / | Kontext |
| RSK, 2, 11.2 |
| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Kontext |
| RSK, 2, 13.2 |
| tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ // | Kontext |
| RSK, 2, 27.2 |
| kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet // | Kontext |
| RSK, 2, 31.2 |
| kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 41.1 |
| kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / | Kontext |
| ŚdhSaṃh, 2, 11, 41.1 |
| kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / | Kontext |
| ŚdhSaṃh, 2, 11, 42.1 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / | Kontext |
| ŚdhSaṃh, 2, 11, 46.1 |
| kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 73.2 |
| tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 83.2 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 14.1 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 89.2 |
| teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 92.2 |
| tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 135.2 |
| mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 139.2 |
| sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak // | Kontext |
| ŚdhSaṃh, 2, 12, 178.2 |
| triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 276.1 |
| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 276.2 |
| kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet // | Kontext |