| BhPr, 1, 8, 29.1 | 
	| raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi / | Kontext | 
	| BhPr, 1, 8, 69.1 | 
	| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Kontext | 
	| BhPr, 1, 8, 96.2 | 
	| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Kontext | 
	| MPālNigh, 4, 11.1 | 
	| raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam / | Kontext | 
	| RArṇ, 7, 110.1 | 
	| trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / | Kontext | 
	| RājNigh, 13, 1.1 | 
	| trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā / | Kontext | 
	| RājNigh, 13, 21.1 | 
	| trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam / | Kontext | 
	| RājNigh, 13, 23.2 | 
	| sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Kontext | 
	| RājNigh, 13, 46.2 | 
	| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext | 
	| RCūM, 4, 60.2 | 
	| athaikapalanāgena tāvatā trapuṇāpi ca // | Kontext | 
	| RHT, 11, 2.2 | 
	| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // | Kontext | 
	| RPSudh, 2, 93.1 | 
	| anenaiva prakāreṇa triguṇaṃ vāhayettrapu / | Kontext | 
	| RPSudh, 4, 111.1 | 
	| caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / | Kontext | 
	| RRS, 10, 66.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / | Kontext | 
	| RSK, 2, 11.2 | 
	| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Kontext |