| BhPr, 2, 3, 119.2 | 
	| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Kontext | 
	| BhPr, 2, 3, 234.1 | 
	| kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / | Kontext | 
	| RArṇ, 17, 25.1 | 
	| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Kontext | 
	| RArṇ, 17, 36.1 | 
	| tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Kontext | 
	| RCint, 3, 51.2 | 
	| tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Kontext | 
	| RCint, 7, 85.1 | 
	| evaṃ tālaśilādhātur vimalākharparādayaḥ / | Kontext | 
	| RCūM, 10, 116.2 | 
	| pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // | Kontext | 
	| RCūM, 10, 118.2 | 
	| sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // | Kontext | 
	| RCūM, 5, 119.2 | 
	| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext | 
	| RMañj, 3, 1.2 | 
	| kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam // | Kontext | 
	| RPSudh, 10, 22.2 | 
	| anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // | Kontext | 
	| RPSudh, 5, 124.1 | 
	| kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / | Kontext | 
	| RPSudh, 5, 127.1 | 
	| pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Kontext | 
	| RRĂ…, R.kh., 5, 1.2 | 
	| kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam // | Kontext | 
	| RRS, 10, 24.2 | 
	| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |