| RAdhy, 1, 244.2 |
| ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca // | Kontext |
| RArṇ, 10, 58.2 |
| evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // | Kontext |
| RArṇ, 11, 50.2 |
| tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // | Kontext |
| RArṇ, 11, 122.1 |
| aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat / | Kontext |
| RArṇ, 12, 49.1 |
| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Kontext |
| RArṇ, 12, 296.1 |
| kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam / | Kontext |
| RArṇ, 15, 182.2 |
| karakasya tu bījāni lohāṣṭāṃśena mardayet // | Kontext |
| RCint, 3, 84.2 |
| sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // | Kontext |
| RCint, 3, 86.2 |
| pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // | Kontext |
| RCint, 3, 109.2 |
| tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // | Kontext |
| RCint, 8, 277.1 |
| aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca / | Kontext |
| RHT, 5, 32.1 |
| aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe / | Kontext |
| RPSudh, 7, 38.2 |
| aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // | Kontext |
| ŚdhSaṃh, 2, 12, 43.1 |
| aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / | Kontext |