| BhPr, 1, 8, 116.1 |
| viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 170.1 |
| rasāyane mato vipraḥ sarvasiddhipradāyakaḥ / | Kontext |
| BhPr, 1, 8, 201.1 |
| rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye / | Kontext |
| RArṇ, 6, 75.1 |
| rasāyane bhavedvipro hyaṇimādiguṇapradaḥ / | Kontext |
| RArṇ, 6, 102.2 |
| snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // | Kontext |
| RājNigh, 13, 176.1 |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext |
| RājNigh, 13, 178.1 |
| vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Kontext |
| RājNigh, 13, 183.2 |
| viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // | Kontext |
| RCint, 7, 26.1 |
| sarvarogaharo vipraḥ kṣatriyo rasavādakṛt / | Kontext |
| RCint, 7, 55.1 |
| vipro rasāyane proktaḥ kṣatriyo roganāśane / | Kontext |
| RMañj, 3, 20.1 |
| vipro rasāyane proktaḥ kṣatriyo roganāśane / | Kontext |
| RRÅ, R.kh., 5, 16.2 |
| rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ // | Kontext |
| RRÅ, R.kh., 5, 31.1 |
| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Kontext |
| RRÅ, R.kh., 5, 32.2 |
| ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Kontext |
| RRÅ, R.kh., 5, 33.2 |
| arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // | Kontext |
| RRÅ, R.kh., 5, 34.2 |
| etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat // | Kontext |
| RRÅ, R.kh., 5, 35.2 |
| vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // | Kontext |
| RRÅ, V.kh., 13, 105.2 |
| taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Kontext |
| RSK, 1, 4.2 |
| śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Kontext |