| BhPr, 2, 3, 17.3 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Kontext |
| BhPr, 2, 3, 86.2 |
| punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // | Kontext |
| BhPr, 2, 3, 93.2 |
| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // | Kontext |
| RCint, 4, 28.2 |
| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Kontext |
| RCint, 6, 33.2 |
| sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // | Kontext |
| RCint, 7, 59.3 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Kontext |
| RCint, 7, 64.1 |
| kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / | Kontext |
| RMañj, 3, 53.1 |
| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Kontext |
| RMañj, 5, 61.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // | Kontext |
| RPSudh, 5, 83.0 |
| pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // | Kontext |
| RPSudh, 5, 94.2 |
| gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / | Kontext |
| RPSudh, 6, 23.2 |
| kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // | Kontext |
| RRĂ…, R.kh., 5, 36.2 |
| napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam // | Kontext |
| RSK, 2, 12.2 |
| etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ // | Kontext |
| RSK, 2, 40.2 |
| nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 16.2 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 40.1 |
| punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 45.2 |
| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 48.1 |
| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / | Kontext |
| ŚdhSaṃh, 2, 11, 69.1 |
| marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / | Kontext |
| ŚdhSaṃh, 2, 11, 85.2 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Kontext |