| BhPr, 2, 3, 17.3 | 
	| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Kontext | 
	| BhPr, 2, 3, 86.2 | 
	| punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // | Kontext | 
	| BhPr, 2, 3, 93.2 | 
	| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // | Kontext | 
	| RCint, 4, 28.2 | 
	| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Kontext | 
	| RCint, 6, 33.2 | 
	| sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // | Kontext | 
	| RCint, 7, 59.3 | 
	| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Kontext | 
	| RCint, 7, 64.1 | 
	| kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / | Kontext | 
	| RMañj, 3, 53.1 | 
	| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Kontext | 
	| RMañj, 5, 61.2 | 
	| triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // | Kontext | 
	| RPSudh, 5, 83.0 | 
	| pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // | Kontext | 
	| RPSudh, 5, 94.2 | 
	| gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / | Kontext | 
	| RPSudh, 6, 23.2 | 
	| kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // | Kontext | 
	| RRĂ…, R.kh., 5, 36.2 | 
	| napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam // | Kontext | 
	| RSK, 2, 12.2 | 
	| etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ // | Kontext | 
	| RSK, 2, 40.2 | 
	| nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 16.2 | 
	| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 40.1 | 
	| punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 45.2 | 
	| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 48.1 | 
	| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 69.1 | 
	| marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / | Kontext | 
	| ŚdhSaṃh, 2, 11, 85.2 | 
	| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Kontext |