| RArṇ, 12, 15.3 | |
| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Kontext | 
| RArṇ, 12, 78.2 | |
| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Kontext | 
| RArṇ, 16, 82.1 | |
| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Kontext | 
| RArṇ, 16, 108.3 | |
| purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ // | Kontext | 
| RājNigh, 13, 170.2 | |
| yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // | Kontext | 
| RCint, 3, 97.2 | |
| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // | Kontext |