| RCint, 3, 120.1 | 
	| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Kontext | 
	| RCint, 3, 138.2 | 
	| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Kontext | 
	| RCint, 6, 51.2 | 
	| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext | 
	| RHT, 8, 8.1 | 
	| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Kontext | 
	| RRÅ, V.kh., 10, 31.1 | 
	| kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext | 
	| RRÅ, V.kh., 6, 96.1 | 
	| taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / | Kontext |